________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ५०२ ]
तत्पर लि. सत्परमुत्तम यस्य । तहते, तदासको च | तत्परायण नि० तदेव परमयन यस पत्वम् । सदाम । तत्पुरुष पु० व्याकरणोन समामभेदे । तत्फल पु• तमोति किम् सत् विस्तीर्ण फलति विकाशते अच् । पुष्प
मालविकाशिनि कुवलये, कृष्णौषधौ चोरनामौषधौ च । तत्र अव्य ० तस्मिन् कालादौ लल् । तसिनित्यर्थे । तत्रत्य त्रि. तल भवः अव्ययात् त्यम् । तत्र भने वस्तुनि । तत्रभवत् त्रि० स: पूज्योभवान् प्रथमार्थे बल ततः कर्म० । पूज्ये
स्त्रियां डीम् । तत्रभवती “तवापि तत्रभवतीति नैषधम् । तथा अव्य० तेन प्रकारेण प्रकारे थाच् । साम्य , अभ्युपगमे, पृट
प्रतिवाक्य, समुच्चये, निश्चये च । तथागत पु० यथा पुनरात्तिन भवति तथा गतो ज्ञातः । बद्धमुनौ । तथाच अव्य० तथेति चिनोति चि-ड | पूर्वोक्तार्थदृढीकरण । तथाहि अव्य० तथा च हि च छ । निदर्शने प्रसिदमेवेत्यर्थे । तथ्य न० । तथा तल साधु यत् । सत्य । तद्दति लि० । तद् त्रि० तन-अदि डिच्च । पूर्बो के बुद्धिस्थे, परामर्शय ग्ये विप्रकृष्ट
विषये च । ब्रह्मणि म० । 'ओं तत्मदिति निर्देशो ब्रह्मण”
पूति गीता । तदा अव्य• तस्मिन् काले दाच् । तस्मिन् काले इत्यर्थे । तदात्मन वि० स यात्मा यस्य । सत् स्वरूपे । तदात्व न० तदेत्यस्य भावः तदा+त्व । तत्काले । तदानीम् अ० तस्मिन् काले-तद्+दानीम् । तदेत्यर्थे । तहत त्रिः तस्मिन् गत अासक्तः । तत्परे एकान्तचित्ततया तलासन । तद्गुण पु० अलङ्कारोको अर्थालङ्कारभेदे। तद्गुणःसंविज्ञान पु० तत्र बहुबीहौ गुणस्य गुणीभ तस्य (विशेषणस्य)
संविज्ञान विशेष्यपारसन्न्य ण बोधन' यल । व्याकरणोतो बहुब्रोहिसमासभ दे भवति च लम्ब कर्णमानप्रेत्यादौ गुणीभ तस्य कर्ग स्याम्यानयनम् ।
For Private And Personal Use Only