SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ५०१ ] इत्य कायां वप्रक्रीडायाम् अभ्यस्यन्नि "तडा(टा)धात"मिति कु•i तडित् स्त्री० ताड़यत्यवम् चुरा० तज-इति नि: हखः । विद्याति । तडित्व पु० तडित् अस्यस्य मतप् मस्य वः । मेघे, मुस्तके च । तण्डक पु० तडि--ण्वु ल । खाने, फेने, समासप्राये वाक्य', रह दारुणि, तरुस्कन्ध च । मायाबद्धले, उपघातके च जने नि । परिष्कारे पु० न० । [गाके च । विडङ्ग पु. स्त्री० टाम् । तण्डन्त पु० तडि -उलच् । धान्यादिसारे-निस्तुचे धान्यादौ, तण्डलीयतण्ड लीय पु० तण्ड लाय हितं छ । (नुद्रनटे) (चापानट') शाकमदे, विडङ्ग च । खार्थे कन् उक्तशाके । तण्ड लौयिका स्त्री० तण्ड लाय हिता छ संज्ञायाम् कन् । विडङ्ग । तण्डु लेय तण्ड लाय हिता ढ | तण्ड लीयशाके । यत् । तण्डु ल्योऽयात्र। तत् अव्य. तन-किप । क्षेतौ । [पृथौ च वि०। तत न• तम-क। वीणादिवाये। वायो पु० । व्याप्त, विन्त ते, ततपत्री स्त्री० तत पत्र यस्याः । कदल्याम् । ततस्त्य त्रि. अव्ययात् त्यम् । तत्र भवे । तति स्त्री. सन-तिन् । श्रेणौ। तत्काल पु० सः कालः । वर्तमानकाले । तत्कालधी वि• तस्मिन् उचिते काले धीर्बुद्धिर्यस्य । अनिष्टादिनि ___ वारणाय झटिति प्रत्य त्पन्नबुवौ जने । तक्रियः लि. वेतन विना स्वभावतः सा क्रिया कर्म यस्य । कर्म करणशीले, वेतम विना कर्मकारे। तत्क्षण पु० सचासौ क्षणः कालः । सद्योऽर्थे । तत्त्व न्य) न० सन-किप ततो भावः तस्य मायो वा त्व वा सलोपः। याथार्थ्य, स्वरूपे, अनारोपित स्वरूपे, परमात्मनि, ब्रह्माणि तदिति सर्य नाम सर्वे च ब्रह्म तस्य नाम सर्वनाम तस्य भावः । ब्रह्मत्वे । विलम्बिते सत्यवाद्यादौ, चेतसि, वस्तुनि, साङ्कयोक घु पञ्चविंगतो पदार्थ घ । तत्त्वज्ञान न० ६० । यथार्थ ज्ञाने, ब्रह्मचाने च । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy