________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५०० ]
तक्षक पु. तक्ष-खुल् । विश्वकर्मणि, घई को, ( कुमार ) कश्यपस्य
सते नागमेदे च । तक्षणी स्त्री० तच्यतेऽनया ल्युट । वास्याम्, ( वारम् ) काठ तक्षणसाधने अस्वमेदे च ।
नक्षत्र च । तक्षन् पु. तक्ष-कनिन् । स्वष्टरि, बर्द्ध कौ, विश्वकर्मणि, चित्रातक्षशिला स्त्री० सिन्धुदेशे नगरीभेदे ।। तग गतौ भा० पर० स० सेट इदित् 1 तगति अतङ्गीत् । तगर पु० ग-अच् तस्य क्रोडस्य गरः । (टगर) इति वृक्ष । तनम न० तकि-ल्युट । दुःखेन जीवने । तत् स्वभावे जने । तच्छील नि तत् शील यस्य । स्वभावतः फलनिरपेक्षतया प्रवर्त्त माने तट उच्छाये भा० पर० सक० सेट। तटति अताटीत्-अतटीत् । तट लि० तट-अच् । कूले नद्यादेस्तीरे। अमरमते स्त्रियां डीम् । तट घाइतौ चु० उभ० सक० सेट् । ताटय त-ते अतीतटत् त । तटस्थ वि० सटे तिति स्था-क | तोरस्थ, समीपस्थे, मध्यमप्रविश्य -
वान्तिकस्थ, स्वरूपातिरिक्त विशेषण च ।। तटाक पु० तटमकति अक-यक्रगतौ अण् | तड़ागे । तटाग पु. तटमगति अग-बक्रगतौ अण् । जलाशयभेदे तड़ागे । तटिनी स्त्री तट+अस्त्यर्थ इनि । नद्याम् । तड दीप्तौ पाहतौ च चु० उभ० उक० सेट । ताड़यति ते अतीतत् त । तड अाहतौ भ.० अात्म० सक० सेट् इदित् । तण्डते अतण्डिट । तडाक पु. तायते मा हन्यते तटोऽनेन तड-पाकन नि० । जला__शयभेदे लड़ागे । तड़ाग ए० तड़-नि० । “प्रशस्तभूमिभागस्थो बड़सम्बत्मरोपितः ।
जलाशयस्तड़ागः स्या"दित्य क्त "शतेन धनुर्भिः पुष्करिणी, नि. मिदीर्घिका, चतुर्भिोणः, पञ्चभिस्तड़ाग" इति वशिझोत पञ्च. शतान्यूनधनुर्मिते विसहस्त्रान्य नहस्तक्षेत्रफलके पञ्चचत्वारिंश इस्ता
न्यूनदीर्घ विस्तारे जलाशये, कूटयन्त्र च । तडा(टाघात पु० उच्च: करिकराघात तडा (टा) घास शिटु बुंधा
ना
तड
।
प
.
८4
For Private And Personal Use Only