SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [82] शिसमाधौ पर०स० सेट । नेशति प्रण शति काशीत् । व • णिष के भा• पर० सक० मेट । नेधति प्रणेषति काणेषीत । णित चुम्वने बी०सक० सेट इदित । निंस्त प्रसिंस्ते ध्वनिंसीत् कृत्स ु वा णत्वमिति पाणिनिः । ['षीत् । कि० कानि । नयति प्रणयति - भ० पर० सक० सेट । नीलति प्रणीलति णौ प्रापणे भा० उभ० णीज़ मीलताकरण भ चा नीलीत् । 1 व पोव स्थौल्य पर सक० सेट ! नीवति । प्रणयति । नोवीत् | णु स्तुतौ दा० पर० सक० वेट् । नौति प्रणौति कानावीत् कानौषीत् नुनुविय 1 गुद प्रेरणे तुहा॰ उभ० सक० का निट । उदति - ते प्रणुदति नौहोत अनुत्त ! ग्णू स्तुतौ त० कु ० पर॰सक० सेट णेद मन्निधाने उभ० एक० सेट पेषगत मा० वा० क० सेट । नेपते प्रणषते | छानेषिष्ट का नि | दुधति प्रभुवति प्रणुत्रति नुवत । । नेदति - ते प्रदति-ते । • मैषत् त । एते धातवः नादिका व्यपि सति हैता पत्व कार्य → द्योतनार्थं गणे गोपदेशितया पठिताः प्रयोगे तु दन्त्यनादय एक पुनः प्रादियोगे पत्वमुपयान्ति । त पुच्छ, क्रोड, त पु० तक - महने हासे वा ड । चोरे, अन्ते, ेच्छ े, रत्न े शृगालपुच्छ े च | तरले, पुण्य स्त्री० न० । तक सहने हासे च भ्वा०पर०सक ० सेट् । तकवि व्यताकोत् अतीत् । तक दौथे वा० पर० क० सेट् इदित् । तङ्कति अतङ्कीत् । तक्र म० तक रक् । चतुधाशजलयोगेन मथिते दनि । तक्रकूर्चिका स्वी० ( छाना ) पके उष्णदुग्धे तक्रयोगेण जातायाम् यामिक्षायाम् । तक्ष का वा भ्वा० पच े खा० पर० सक० देव् । तचति तक्ष्णोति व्ातचीत्-तचिता व्रताचीत् तष्टा । भाने तु संतचति । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy