________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[82]
शिसमाधौ
पर०स० सेट । नेशति प्रण शति काशीत् ।
व
•
णिष के भा• पर० सक० मेट । नेधति प्रणेषति काणेषीत । णित चुम्वने बी०सक० सेट इदित । निंस्त प्रसिंस्ते ध्वनिंसीत् कृत्स ु वा णत्वमिति पाणिनिः । ['षीत् । कि० कानि । नयति प्रणयति - भ० पर० सक० सेट । नीलति प्रणीलति
णौ प्रापणे भा० उभ० णीज़ मीलताकरण भ
चा नीलीत् ।
1
व
पोव स्थौल्य पर सक० सेट ! नीवति । प्रणयति । नोवीत् | णु स्तुतौ दा० पर० सक० वेट् । नौति प्रणौति कानावीत् कानौषीत् नुनुविय 1 गुद प्रेरणे तुहा॰ उभ० सक० का निट । उदति - ते प्रणुदति नौहोत अनुत्त !
ग्णू स्तुतौ त० कु ० पर॰सक० सेट णेद मन्निधाने उभ० एक० सेट पेषगत मा० वा० क० सेट । नेपते प्रणषते | छानेषिष्ट का नि
| दुधति प्रभुवति प्रणुत्रति नुवत । । नेदति - ते प्रदति-ते ।
•
मैषत् त । एते धातवः नादिका व्यपि सति हैता पत्व कार्य
→
द्योतनार्थं गणे गोपदेशितया पठिताः प्रयोगे तु दन्त्यनादय एक पुनः प्रादियोगे पत्वमुपयान्ति ।
त
पुच्छ,
क्रोड,
त पु० तक - महने हासे वा ड । चोरे, अन्ते,
ेच्छ े, रत्न े शृगालपुच्छ े च | तरले, पुण्य स्त्री० न० । तक सहने हासे च भ्वा०पर०सक ० सेट् । तकवि व्यताकोत् अतीत् । तक दौथे वा० पर० क० सेट् इदित् । तङ्कति अतङ्कीत् । तक्र म० तक रक् । चतुधाशजलयोगेन मथिते दनि । तक्रकूर्चिका स्वी० ( छाना ) पके उष्णदुग्धे तक्रयोगेण जातायाम् यामिक्षायाम् ।
तक्ष का वा भ्वा० पच े खा० पर० सक० देव् । तचति तक्ष्णोति व्ातचीत्-तचिता व्रताचीत् तष्टा । भाने तु संतचति ।
For Private And Personal Use Only