________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। ४८८]
एभ हिंसे भा० आत्म०सक सेट । नमते प्रणभते अनमत अनभिष्ट । णभ हिंसे दिवा० क्रया च पर० सक० सेट । मस्यति प्रणभ्यति
नमाति प्रणम्नाति । अनाभीत अनभीत् । राम शब्द अक• नतो सक० मा. पर० अनिट । ममति प्रणमति चमसीत् नत्वा नतः ।
[अनयीत । णय गौ रक्षणे च भा० पर० सक° सेठ । मयति प्रणयति गई शब्द भा० पर० अक० सेट नई ति प्रणई ति अमहीत. णल बन्ध भ्वा० पर° सक० सेट ज्वला० । मलति प्रणलति । अना
लीत । नखः नालः ।। णश अदर्शने नाणे च दिवा. पर. क. वेट । नयति प्रणश्यति
अनेशत अनशत् । अशान्तत्व न पत्वम् प्रनरः । णस कौटिल्य भा० आत्म० छाक० सेट । ममते प्रणमते । अनसिष्ट । रणह बन्धने दिवा० उभ० सक० अनिट नाति-ते प्रणात ते ।
अनात्मीत अमद । णास ध्वनौ भा० आत्म० अक० सेट । नासते प्रणासते अनानिष्ट ।
__ अननासत -त । णिक्ष चुम्बने भा० पर० सक० सेट । निनति प्रषिक्षति । जन्म वा ___ण त्वमिति पाणिनिः ।।
[निष्ट । गिज शोधने अदा० आत्म ° सक० सेट इदित् । णिशा प्रणित अनिणिज शोधने ज ० उम० सक० अमिट । मेनेति प्रण नेक्ति । ने
निक्त अनिनत -अनक्षीत् अनिन । णिद सन्निधाने अक० निन्दने सक० भा० उभ० सेट । नेदति-ते
प्रणेदति-ते । अनेदीत् अनेदिष्ट । णिद कुत्मने भा० पर० स० सेट दित् । निन्दति प्रणिन्दति ___अनिन्दीत कत्म वा पत्वमिति पाणिमिः । णिल दुर्योधे तुदा• पर० सक • सेट । निलति प्रणित शि | अनेलोत् । पिव मेके भा० पर. पक० सेट, इदित् । निम्बत परिणम्बति ।
अनिम्बीत ।
For Private And Personal Use Only