________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[820]
डण्डुभ पु० डण्ड - इत्यकरणदं भवति तेन भाति वा भण-भावा
ड (ढोडा) इति ख्याते सर्पभेदे |
डोर न० दोष्+रा+ड पृ० हस्तवाहादौ बन्धनल े स्वार्थे कन् कात्रैव ।
៩
Acharya Shri Kailassagarsuri Gyanmandir
ढ पु० ढक्कायाम्, शुनि, तलाङ्गले, निर्गुण, ध्वनौ च । [ भेदे | ढक्का स्त्री० ढक् इति कार्याति के क । यशःपट हे स्वनामख्याते वाद्यटुट अन्व ेषणे भा० पर० स० सेट् दुष्टति दुष्टोत् । मुगिट पु० ढण्ट-इन् । गणेशे काश्यां प्रसिद्ध दुण्डिराज | ढोल पु० दोलायमानो वाद्यते पृ० । खनामख्याते वाद्यभ ेदे | ढोक प्रेरणे गत्याञ्च भा० चात्म० एक० सेट 1 ठोकते अढौकिष्ट णि'च ग्रडुढौकत्-त |
0
गा
ण पु० णख गतौ ड पृषो० णत्वम् । बिन्दुदेवे, भ ूषणे, गुण वर्ज्जिते, जलस्थाने, निर्णये, ज्ञाने च ।
लक्ष गतौ भ० पर० स० सेट । नन्नति प्रगचति अनक्षीत् णोपवेशत्वात् सति निमित्ते पत्वम् एवमन्य धामपि ।
गख गतौ मा० पर० स० सेट । गोपदेशत्वात् गत्वम् । नखति प्रणखति । अनखीत् अनाखीत् ।
ण्ट नृत्य े साभिनये नटकार्ये हिंसायामयं न पोपदेशी । भा०प० क० मेट । नटति प्रणति अनाटीत् अनटीत् । हिंसायाम् प्रनटति । [[णिच् नटयति कानीनटत् । रोट नटत्ये भाग पर०वटा० । नटति प्रपठति नाटीत, कानटी I पद अव्यक्तशब्द भा० पर ० अक० सेट | नदति प्रणदति अनादीत नदीत ।
यद माझेच उभ सक० सेठ । नादयति - ते प्रणादयति अनीनदत -त ।
For Private And Personal Use Only