SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ 828 ] झिण्ठी स्त्री० किमिति रटति अच् पृ० गौ० ङीष् । ( काटि) वृक्ष भेदे । स्वार्थे कन् । कावार्थे | [(पोका ) | भिरिका स्वी० झिरीति कायति शब्दायते के क । झिलाम् । झिल्ली स्त्री० चिह्नति चिलाच् ० गौ० ङीष् । (पिका) कोटभेदे | संज्ञायां कन् । बातपरुवौ वच । झुण्ट पु० लुण्ठ – अच्-पृ० । श्रकाण्डे द्रुमे, स्तम्ब, गुलमे च | वयोहानौ दिवा पर० अ० सेट | झीर्य्यति अकाशेत् झारा झ गत HT० आत्म० सक० अनिट । भवते प्रोष्ट | " ञ ञ पु० दृषे, शुक्रे कुटिलगतौ, गायने, घर्घरध्वनौ च । ट निखने, च । करङ्क-टङ्कारे च न० । इदित् टङ्कमति - ते टटङ्कत्-त । कोमे, कोषे, खते पापाणभेदनेऽपरिमाण े जङ्घायां नीलकपित्थे, ट पु० टल-ड | वामने, पाढे, 2क बन्ध े चु० उम० सक० सेट टङ्ग पु० ढकि घञ - अच् वा । चतुर्मांषकरूपे 、 च। खनित्र े, दर्पं च पु०न० । Acharya Shri Kailassagarsuri Gyanmandir टङ्कक पु० टङ्क्यते ६ञ् सज्ञायां कन् । (तङ्का) रज्जतमुद्रायामु टङ्कन पु० टकि-युच् । चारमे दे (सोहागा ) | टङ्कानक पु० टङ्क कोपमानयति उद्दीपयति यन- णिच् एव ल् I ब्रह्मदारुष्टक्षे (वामनगाळा) । टङ्कार ५० टङित्यव्यक्तशब्दस्य कारः - घञ् । ध्वनिभ दे धनुज्य - कर्षणज े शब्द, विमय हेतु के शब्द च । टङ्ग ५० टकि-अच् पृ० । (टाङ्गि) व्यस्खभ दे, जङ्घायाञ्च । टङ्गन पु० टकि- युच् ४० | (सोहागा) चारभेदे । टङ्गिनी पु० टर्किक - णिनि ट० । (याकनादी) पाठायाम् ।। टल विलवे वापर० अ० सेट् ज्वला ० | टलति अटालीत् । टलटाल For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy