________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[४८३ झर्च (छ)(झ) उक्नौ मम ने च न० पर० सक० सेट । झर्च (छ) (झीति
अझर्ची (वी)(झी)स् । झर्भर पु० झर्भ-अरन् । (झांज) इति ख्याते वाद्यभेदे पटहे, ____ कलियुगे, भदभेदे, च । वाद्यभेदे स्त्री० डीम् । झलमला स्त्री० जखन्त जलति अन् प० । इस्तिकर्णास्फालने । झल्ल पु० जातिभेदे । झलक पु० न० झर्भ-ख ल ४० । कांस्यवाझ्यभेदे “शिवागारे भन्न____ कञ्चेति तिः ।
[स्त्री० टाप । झलरी स्त्री० झर्भति झर्भ-अरन् प० । वाद्यभेदे। शुद्ध, लोहे च झष बधे भा० पर० सक० सेट । झपति अझाषीत् अझषीत् । मष ग्रहण पिधाने च भा० उभ० सक० सेट । झषति-ते अझा
घोत् अझघीत् । झष पु० मष्यते कर्मणि ध | मत्स्ये, मीनराशौ च । भावे-ध ।
तामे | अच। खिले, वने च न० । नागवलायां स्त्री। झषकेतु पु० भयो मीनो मकरो वा केतुर्यस्य । मदने । अषके___तनादयोऽप्यत्र । [भूम्यामल यां यूथिकायाञ्च स्त्री० टाय । फाट पु० झट-णिच-अच् । निकुळे, कान्तारे, बणादीनां माझ्ने, झाटल पु० झट-णिच् अलच । शुण्ठीपारुलौ । झामक न० झम-कर्मणि एषुल् । (झामा) अतिशय पकष्टकायाम् । झाबु पु० झा-इति वाति मछति बा-डु। ( भाउ ) वृक्षभेदे स्वार्थ
कन् । तत्व । झिङ्गाक म. लिगि-याक ४० । (झिङ्गा) फलभेदे । झिङ्गिनी स्त्री० लि गि-णिनि पृ. । झिङ्गिनीरजे, उलकायाञ्च । झिङ्गी स्त्री० खिगि-अच् गौरा० डीम् । भिगिनीयन। (भिङ्गा) । झिमो स्वी० भिज्मा अस्त्यस्याः अच् गौरा० डीम् । झिल्ला
(झिझिपोका)।
For Private And Personal Use Only