________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ ४८५ ]
टिटि (हि)भ पु० टिटि (हि) इत्यव्यक्तशब्द' भाषते भाष-ड | (टिटिर)
पचि दे । स्वार्थे कन्
वार्थे । टिप नोदमे चुरा० उम०सक० सेंट् । टेपयति - ते काढीदिपत्-त । टिप्पनी स्त्री० टिप्-किप् टिपा पन्वते स्तूयते यच् । टीकायाम् ! टोक गतौ भ्वा० आत्म० सक० सेट् । टोकते टीकिष्ट । टोका खो० टीक-क । विषमपदव्याख्यानरूपायां वृत्तौ । टुल विप्लवे म्वा० पर०० मेट् । वलति बङ्गालीत् ।
5
ठं पु० मण्डले चन्द्रविम्ब शून्य महेश्वरे दृहदुध्वनौ च । ठक्कुर पु० देवप्रतिमायां, हिजोपाधिभेदे च ।
ܬ
Acharya Shri Kailassagarsuri Gyanmandir
ड पु० डी-ड | वाड्याग्नौ, शब्द, चासपचिणि, शिवे च । डङ्ग (ङ्गा) स्वी० कर्कटीम दे ।
'डम संहतौ वा चुरा० उभ० पच्च भ्वा० व्या० क० सेट् उपयति - ते डपते काडीडपत्-त । श्रपिष्ट |
डब राशीकरण वा चुरा उभश्पक्ष भ्वा० आत्म० सक० सेट् इदित् । ] डम्बयति - ते डम्बते बडडम्वत्-अडम्बिष्ट ।
डब प्रेरण वा० चरा० उभ० पक्ष भ्वा० पर०सक० मेट् । इदित् । डम्बयति - ते डम्बति खडडम्बत् बडम्बीत् ।
उभ संहतौ वा चुरा० उ० पच े वा यात्म० सक० सेंट् । इदित् । डम्भयति - ते जन्मते खडडम्भत्-त चाम्भिः ।
डमरु५० डस् इति शब्दम् इयर्त्ति - उन् । वाद्यभ ेदे कापालिकयोगिवाद्ये, चमत्कारे च ।
डलक न० वंशादिरचिते पालम दे डाला) |
विथ पु० कामये मृगे |
डन्डु (हू) पु० दह उ (ऊ) मृगयादि० नि० | नकुचे (मान्दार) !
For Private And Personal Use Only