________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ४३ ] वर्ति न्यथा लिनिह शः सम्भवति नापुरोवर्तिनि | न+दम किम् ।
अपुरोवर्तिनि परोक्षे जाते वस्तुनि । अहाह्य ए० दग्धुमशक्ये दह-ण्यत् नत । निराकारतया दाहा..
योग्ये परमात्मनि । दाहान, महारोगि प्रभृतौ त्रि।। अदिति (ती) स्वी० न+दा-डिति वा ङीप । दातु छत्तु मयो
ग्यायाम् सुवि, दितिरसर माता विरोधे न० ततहिरोधिन्यादितौ मुरमातरि दक्ष प्रजापतेः कन्यायाम् कश्यप पत्न्याम् अदितिदेवताके
पुनर्वसनक्षत्रे च दो-तिन दितिः खण्ड स्तहिते त्रि। अदितिज पु. अदितेर्जायते जन-ड ५त । देवे । । अदीन त्रि. दी-क्त न ० त० ! कातर्य रहिते उदारे । अदृष्ट न दृश-क्त न० त० | पुण्यापुण्यरूपे भाग्य, इन्द्रियायोग्यत्वात्
तखादृष्टयम् । अष्टलके भयादौ च । दृष्ट भिन्न वि० । अ पर्व त्रि. न पूर्व दृष्टः सह सुपेति स० परनि० । पूर्व मदृष्टे । अदृष्टि स्त्री० विरुझा दृष्टिः विरोधार्थे नत ! ऋ रदृष्टौ, सरोषवक्र___दृष्टौ, दर्शनामावे च ब ! दृष्टिशून्य त्रि अहा अध्य० अत्यते अत् ता सन्तत गमनं ज्ञानं वा दधाति किम् ।
याथायें ,साक्षात्कारे, स्फुटे, अवधारणे, अतिशये आकसि के च । अद्भुत न० अततीत्यत् अव्ययमाकस्मि कार्थे तथा भाति भा-डुतच ।
अाकसि के उल्कापातादौ, आलङ्कारिक प्रसिद्ध नबरसान्तर्गत विस्म -
यस्थायिमावके रसे च। तदति लि। अन तखन पु० घडतः खनो यस्य खन-अच् ब । महादेवे । कर्म
. अाश्चर्य शब्द । ब० तथाशब्दवति त्रि० । अद्य अध्य० अखिन्न हनि इदम्शदस्य नियातः सप्तम्यर्थे । अस्मिन्
दिवसे । आधारार्थत्वेऽपि अस्य समासान्तरघटकता तेनाद्यदिवसा
दारभ्य इति, “अद्यप्रमत्यवनताङ्गीति” कुमारः । अद्यतन लि. अद्य भवः अद्यय, उडागमश्च । अद्यभवे वस्तु मात्र।
स्तियां डीम् अद्यतनी।। अद्यले अन्य इदम्शब्दसहदानी मित्यर्थ निपा । अधुनार्थे ।
For Private And Personal Use Only