________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अवलनाश्मन परः । सूर्य कानमा, उलयले
[ ४८२] अवलनाश्मन् पु० ज्वलप्तीति ज्वखनो देदीप्यमानोऽर्क किरणसम्मति
अश्मा उपलः । सूर्य कान्तमणौ। ज्वलित लि. ज्वल-क्त । दग्धे, दीप्ते, उचले, भाखरे च | ज्वाल पु० ज्वल-ण । अग्निशिखायाम् । स्त्रीत्वमपि टाप । दग्धाचे दाहे च । दीप्ते वि० ।
[त्वात् । वच्छौ । ज्वालजिह्न पु० ज्वान्त: शिखेव जिह्वा यस्य दाखवस्तुलेहकज्वालामुखी स्त्री० पीठस्थानभेदे | ज्वालामुख्यां महाजि हो देव
उन्मत्तमरवः । अम्बिका मिद्धिकामाम्नी स्तनो जालन्धरे ममेति तन्त्रम् ।
झ झ पु० झग संहतौ ग्रहे पिधाने वा ड | मझावाते, सुरगुरौ, इन्द्रे,
ध्वनौ च । नष्टद्रव्य वि० ।। कतार पु० झमित्यव्यक्त शब्दस्य कारः क-घञ् । धमरादिशब्द । झङ्कति स्त्री० झन् इत्यव्यक्तशब्दस्य कतिः -निन् । कांस्थादेवं नौ। 'झमा स्त्री० झमितिकृत्वा झयते यत्र ड ध्वनिभेदे, तथाध्वनियन प्रचण्डानिले च।
[बातादयोऽन्यत्र । मजानिल पु० झञ्झाप्रधानोऽनिल: शाक० । प्रचण्डानिले भझाझट संहतौ भ. १० पर० अक० सेट । झट ति अझाटीत् अझटीत् । झटा स्त्री० झट-छाच् । शीने । झटिति अव्य ० झट किए झट इण-तिन् ६३० । शीघ्र । झन(ण)त्कार पु० झन (प)दित्यव्यक्त शब्दस्य कारः क-घञ् ।
कङ्कणादिध्यनौ। झम भा०पर सकलसेट । झमति अझमीत् । झमित्वा-झान्त्वा झान्तः । झम्म पु. झम-पनु, झमिति कृत्य पतति पत-ड वा । वेगेनो दि.
देशादास्फालनपूर्वकपतने, लम्फ च । स्त्रीत्वमपीच्छति । पातालझम्माच ताः इति वीरचरितम् ।
[तत्रैवार्थे । झर पु० 9-अप् । नि:रे उत्साधिगते जलप्रवाहे । अङ् टाप ।
For Private And Personal Use Only