SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ४८१1 ज्योतिष्टोम पु ज्योतीत्रि स्तोमायस्य पत्त्वम् । घोड़किसाध्ये यज्ञभे है। ज्योतिष्मत् पु० ज्योतिरस्त्यस्य मतप् । सूर्ये प्लवदीपस्थ पर्वतभेदे च (मालकाङ्गनी) लताभेदे । रालो, योगशास्त्रोक्त चित्तचिभेदे च स्त्री० डीम् । ज्योतिर्युक्त त्रि. | ज्योतिस पु० द्योतते मन्यतेऽनेन वा धन-सुन अादेर्दस्यजः । सूर्य, अग्नौ, मेथिकाने च । नेत्रकनीनिकामध्यस्थ दर्शनसाधने, पदार्थे, नक्षत्रे, प्रकाशे,. स्वयंप्रकाशे, सर्वावभासके चैतन्ये च न० । ज्योत्स्ना स्त्री. ज्योतिरस्त्यस्याम् न उपधालोपश्च । कौमुद्याम् चन्द्र किरण च । डीम् । ज्योतिर्युकरात्रौ, ( झिङ्गा ) पटोलि कायां रेभाकानामगन्धद्रव्य च स्त्री० । ज्योतिषिक पु० ज्योतिष शास्त्रं वेत्त्यधीते वा ठक् । दैवज्ञ । वि अभिमवे भ्वा० पर० सक० अनिट् । ज्जयति अज्न पीत् । जो वयो हानौ या० चुरा० उभ० पक्ष मा. पा० प० अ० अनिट __ ज्वाययति ते विणाति अजिज्नयत् त अन्नधीत् ।। ज्वर रोगे भा०प०अ० सेट् प० । ज्वरति अज्वारीत् । ज्वरयति ते । ज्वर पु० ज्वर-घ । स्वनामख्याते रोग दे ।। ज्वरघ्न पु० ज्वर हन्ति हन-टक । गुडुच्याम्, वास्त के च । ज्वर नाशके त्रि० । मनिष्ठायां स्त्री० डीम् । ज्वरान्तक पु० अनयति अन्न+तत् करोति णिच् ख ल ६० । नेपाल निम्ब, पारगबधे, लौहघटितौषधभेदे च । ज्वरनाशके त्रि। ज्वरापहा स्त्री० ज्वरमपहन्ति अप+हन-ड। (वेलशुण्ठ) विल्वशु ण्याम, बिल्वपत्रवाञ्च । ज्वरनाशके वि० । ज्वरित वि. ज्वरः सञ्जातोऽस्य तारका० दूतच । ज्वरयुक्त। ज्वल दीप्तौ चलने च भा. पर०अक० सेट् घटा० ज्वला । ज्वलति अज्चालीत् । ज्वलयति । ज्वलः ज्वालः । ज्वलन पु० ज्वलति ज्वल+युच् । वहौ, चित्रकरणे च | भावे ल्य ट । दीप्तौ दाहे च । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy