________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ४८. ]
ज्येष्ठतात पु० तातस्य ज्येछः राजदन्तादि । पितरपज (जठा) । ज्येष्ठ श्वश्रू स्त्री० ज्यठत्वात् पत्न्याः अयजत्वेन अविवाह्यत्वात् पत्नी. मान्यतयवात्मनो मान्यत्वाच्च श्ववरिय | पत्न्याज्य छमगिन्याम् । ज्येष्ठसामन् न० मूर्बान दिय इत्यस्याचि गीते सामनि, तत्मामाङ्ग
बते च । ज्येष्ठाश्रम पु० ज्येष्ठ धामो यस्य । “यस्मात् त्रयोप्यामिणो
ज्ञानेनावेन चान्वहम् । ग्टहस्थेनैव धार्यन्त तस्मात् ज्येष्ठाश्रमो __ ग्टही"त्य को ग्टहस्थाश्रमे । इनि | ग्टहस्थाश्रमीत्यप्यत्र । ज्येष्ठ पु० ज्येष्ठामावण युक्ता पौर्णमासी ज्य ही सास्मिन् मासे अण । स्वनामख्याते चान्द्र मासे ।
[तत्र व तत्सम्भवात् । ज्य ठी स्त्री ज्यघायुना पौM मासी अण् । चान्द्रज्येष्ठमासपौर्णमास्याम् ज्य ष्ठय न० ज्य ठस्य भावः ष्यञ् । ज्येषत्व "विप्राणां ज्ञानतो ज्यै”. मिति मनुः ।
[ज्यवते ज्यास्त । ज्यो नियमे उपनये 'अतोपदेशे च भ्वा० अात्म० सक० अनिट् । ज्योक् अ. ज्यो-डोकि । सम्प्रत्यय, कालभूयत्वे, शीघ्रतायां, प्रश्न च । ज्योतिरिङ्ग पु० ज्योतिरिव इङ्गति इगि-गतौ अच् । खद्योते
युन् । ज्योतिरिङ्गणोऽन्यत्र । [ज्योतिःशास्वामित्र । ज्योतिविद् पु० ज्योतिष सूर्यादीनां गत्यादिक वेत्ति विद-किम् । ज्योतिश्चक्र न० त० । स्र्यादीनां ज्योतिपा. मण्डले, सप्तविंशतिभ
यो तश्चक्रस्ति मतवायुगमि"न्य के सप्तविंशतिनक्षत्रात्म के राशि चक्र च ज्योतिशास्त्र न. ६ त५ । ग्रहनक्षत्रादीनां गति स्वरूपादिनिर्णा__ यके “पञ्चकन्धमिद शास्त्र हीरागणितसंहिताः । केरल:
शकुन चेति ज्योतिश शास्त्रमुदीरितमित्य को पञ्चाङ्ग शास्त्र । ज्योतिष न० ज्योतिरधिकत्य कृतोग्रन्थः नि. न वृद्धिः । ज्योतिः
शास्त्र । वृहौ। ज्यौ तिघमप्यत्र । ज्योति क पु० ज्योतिरिव इ.याथै कन् । चित्रकरने, मेथिकावीज,
गणिकारीने च । स्वार्थ कन् । पहनक्षत्रादिषु ब० ब० । ज्योतिम तीखतायाम् स्त्री० मेरो शृङ्गान्तरे न ।
For Private And Personal Use Only