SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ४८८] ज्ञानयोग पु० ज्ञानमेव योगः कौशल ब्रह्मप्राप्त्य पायो वा । ब्रह्म लाभोपाये निष्ठाभेदे । ज्ञानलक्षणा स्त्री० ज्ञानमेव लक्ष स्वरूप यस्याः व्याटतेः । न्याय मते ज्ञानसाधनाय अलौकिके सन्निकर्षभेदे। सम्प्रति यद्दिषयस्य ज्ञानं जननीयं पूर्ण तद्विषयज्ञानमेव तत्र पूर्व ज्ञातवस्तुनः प्रत्यासत्तिः । ज्ञानवापी स्त्री० काश्यां स्थिते तीर्थ मेदे । ज्ञानसाधन न० सिध-णिच्-करणे ल्य ट ६त.। इन्द्रिये । ज्ञानापोह पु० अप+उह-अतः। विस्मरण । ज्ञानाभ्यास पु० ६०। "तचिन्तन तत्कथनमन्योन्य तत्प्रबोधनम् । एतदेकपरत्वञ्च नानाभ्यास विदर्बुधा" इत्यु क ध्ये यविषयचिन्तादौ । जानिन त्रि. ज्ञानमस्यास्ति नि । ज्ञानसामान्य ति, तत्त्वज्ञानिनि च 'तेषां ज्ञानी नित्ययुक्त" इति गीता । दैवज्ञ पु० । ज्ञानेन्द्रिय न० त० । श्रवणदर्शनादिज्ञानसाधने बोलनेलनासिका जिह्वात्वयू पेन्द्रिये, अन्त:करणे च | ज्या जरायां या पा• पर० अक० अनिट् । जिनाति अज्यामीत् । ज्या स्त्री० ज्या-अङ् । धनुषो गुणे मौाम्, मातरि, भूमौ च । . ज्यानि स्त्री० ज्या-तिन् । जीर्णतायां, हानौ, नद्याञ्च ।। ज्यायम् त्रि० अतिशयेन वृधः ईयसु ज्यादेश दूत श्रात्त्वञ्च । अतिः शयर्छ । स्त्रियां डीम् । ज्य गतौ भ्वा० आत्म० सक० अनिट । ज्यवते अज्योष्ट । ज्युत दीप्तौ भ्वा० पर० सक० सेट् । ज्योतति अज्युतत् अज्योतीत् । न्युत दीप्तौ भ्वा० अात्म° अक० सेट | ज्योतति अज्योतिष्ट । णिचः । अजुज्योतत् त । ज्ये लि० वृद+छन् ज्यादेशः । प्रतिद्ध, श्रेष्ठ च । अयज पु० । ज्येष्ठभागन्याम, वयोज्यछायां, ज्येष्ठस्य पत्न्यामपि स्त्री. अजादित्वात् टावेव । गङ्गायाम्, अलक्ष्मणाम्, अश्विन्यवधिके अष्टादशे नक्षत्रे च स्त्री० ग्टहगोधिकायां ( टिकटिकी ) स्त्री डीप " ज्येशीस्ते छुतेप्येव” मिति स्मृतिः। For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy