________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ४२
अचि ( त्रिन पु० अद-विणि | सप्तर्षि मध्ये मुनिभेदे | पक्षे तलोपः । अथ अव्य • चु अर्थ-ड टघो० रलोपः । संशये,आरम्भ, अानन्तये,
प्रश्न,बिकल्ले, प्रकरणे समुच्चये, पक्षान्तरे च | मङ्गलं तु नास्यार्थ:
किन्तु अर्थान्तरप्रयुक्तोऽग्ययं श्रुत्या मङ्गलसाधनं भवति । अथकिम् अव्य. अथ+कायते कवते वा डिसु । स्कीकारे । अथव्वन् पु० अथ+ नट-बनिए । अथळ नामकमुनिविशेघे, तन्मनि.
दृष्टतया तुरीये वेदे च । अथर्वविद् पु० अथर्व वेदं तदुक्तं कर्म वा वेत्ति पिद- किम् । अथ
वैवेदस्य शबोदेवीरमीष्टयइत्यादिकस्य, तविहिताभिचारादिकर्म
णच वेत्तरि वशिष्ठादौ । अथवा अव्य ० अथ+या-कि। पक्षान्तरे । अथो अव्य० अर्थ-डो पृषो० रलोपः । अथशब्दार्थ प्रारम्भादौ । अद बन्धने भ्वा० पर. इदित् सक० सेट् । अन्दति । ग्रान्दीत् । अद भक्षणे अवने च अदा. पर० सक. अनिट् अत्ति अघमत् जघास
अत्ता अत्यति सनि जिघत्सति | . अद् अव्य० अद-किप । आश्चर्य । अदत्ता स्वी० न० दा-त । अपरिणीतायाम् स्त्रियाम् । अदत्तमाल
लिका अप्राशस्त्य न००1 अदत्तन्तु भयक्रोधशोकवेगरजान्वित रित्या.
द्य भिहितलन, दानाभासेनार्पिते दत्वापि प्रत्याह योग्ये लि अदलादायि त्रि० अदत्तमादत्त अा+दा-णिनि ६ त० । चौरे । अदन लि. ६ । रक् दनमल्यं न०व० । अनल्पे 'अदम्वदर्भामधिशय्या
स स्ली। भारविः | अदर्शन त्रि. दृश-भावे ल्यु ट न०व० । दर्शनायोग्ये अतीन्द्रिये, नाशे,
व्याकरणशास्त्रपरिभाषिते लोभे च । अव्ययी० दर्शनाभावे अव्य । अदल पु• दल्यते भिद्यते इति दलं पत्र दल-कर्मणि घञ् न• ब० ॥
दल पून्य (हिजल) इति ख्याते वृक्ष 1 पलभून्य वृक्षमाले त्रि
एराकुमाऱ्या स्त्री० । अदस् त्रिन दस्य ते उत्क्षिप्यतेऽङ्गुलियन इदन्तया निरिणाय पुरो
For Private And Personal Use Only