SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ४७५ ] तेन प्रोक्लोजरायुज इत्य के गर्भे च । [निरुक्तौ पभेद । जरासन्ध: पु० “जरया सन्धितो यस्मात् जरासन्धस्ततोऽभवदित्य का जरूथ पु० न० जु-ऊथन् । श्लथमांसे । [अज(चौं) (च्छी) (जी)त् । जर्च (र्छ। (ज) उक्तौ भम ने च तु. पर० सक० सेट् । अर्च (छ) (ज)ति जर्जर पु०न० । जर्ज-अरन् । शक्रध्वज, शैलजे, गन्धद्रव्ये च । जीण नि। [जीर्ण वि० । जर्जरोक त्रि. जर्ज-ईकन् पर्फरीकादि०नि० । बहुछिद्र द्रव्य । जर्भ उक्तौ निन्दायाञ्च तु पर०प्तक० सेट । जति अजीत् । जर्तिल पु० ज-विच् कर्म० । अरण्यतिले । जर्स भम ने उक्तौ रक्षणच वा पर०सक ० सेट् । जर्मति अजीत् जल बाच्छादने चुरा० उभ०प्तक० सेट् । जालयति ते अजीजलत् त । जल तीक्षा तादिभवने भ्वा० पर० स० सेट ज्वलादि । जलति अजा. लीत् । जल: जालः । जल नि० जल-अच । जड । उदके, हीवेरे गन्धद्रव्ये, ज्योतिषोक्ने ___ लग्नाधिके चतुर्थस्थाने, पूर्वाषाढानक्षत्र च न० । जलकण्टक पु० नलस्य कण्टक दूव | शुङ्गाट के । (पानफल) कुम्भीरे च जलकपि पु० जले कपिरिव | शिशुमारे जलजन्तुभ दे (सोसक) । जलक रङ्ग पु० जलस्य करङ्ग इवाधारः । नारिकेले, मेधे च । जले कर दू । शड्डे जललतायाञ्च । जलकाक पु० जले काक दूव । (पान कौडी) पक्षिमे दे । जलकुन्तल पु० जलस्य कुन्तलः केश इव । शैवाले । जलचर पु० जले चरति तर-टक । ग्राहादिषु जलजन्तुषु । जलज पु० जले जायते जन-ड । शैवाले, वानीरटने हिज्जलच. मत्स्ये, ज्योतिषोत कर्कटमीनमकरान्त्याई राशिघु च । क्षारभ दे पद्म च न । शङ्ख पु० न० । जलजातमात्र वि. । जलजन्तु पु० ईत° जलस्थषु माहादिषु प्राणिषु । जलज त्तुका स्त्री० जलजन्तु-+अल्पार्थ कन् । जलौकायाम् (जोंक) । जलद पु जलं ददाति दा-क। मेधे, कपरे च जलदातरि लि० । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy