SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir "८४७४] जरायाम्, नादेथाम् दुर्गाभेदे "जयन्ती मङ्गला काली"ति मन्त्रः। पताकायाम्, जयन्तीक्ष, “रोहिणीसहिता कृष्णा मासे च श्रा. पणेऽष्टमी। अङ्घराबादधचोच म कलयापि यदा भवेत् जयन्ती माम सा प्रोक्त त्य कलक्षणे योगभेदे च । जयपत्र न० जयसूचकं पत्नम् । “पूर्वोत्तरक्रियायुक्त निर्णयान्न ___यदा नृप । प्रदद्यात् जयिने लेख्यं जयपत्र तदुच्यते” इत्यक पत्र जयपाल पु० जयेन मलजयेन पालयति पाल-छात् । खनामख्याते सारकफलके जेईत । विष्णौ, टमे च । जया स्त्री० जि अच् । हरितक्याम्, जयन्त्याम्, दुर्गायां तत्सहचर्थी गणिकारिकायां, विजयायां (भङ्गा) पताकाभेदे, नीलदूर्वायाम, शान्ताक्ष, ज्योतिषोक्त त्रयोदश्याटमी चैत्र हतीया च जया मते त्यत तिथिसमुदाये च । जय्य त्रि• जेतु शक्यः जि-यत् क्रयजय्यौ तदर्थ नि०। जे शक्ये जरठ वि० ज -अरठच । कर्क थे, कठिने, पाण्डौ, जीर्ण च । जरण पु० न० । ज णिच्-ल्यु । जीरके, हिङ्गुनि, सौ वर्चले, कृष्णौ धौ च । कासम पु० | कृष्ण जीरके स्त्री. । जरत् त्रि. ज. अन् । घव, जीर्ण, जरायुक्त, पुरातने छ । . स्त्रियां जरती । जरत्कारु पु० भनसादेव्याः पत्यो सुनिभे दे । मनसादेव्या स्त्री. जरगव पु० जरन् गौः पच समा० । हड्डोले, ग्टधभेदे च । जरन्त पु० ज-भच । महिले। जीणे त्रि. । जरा स्त्री० ज-अड्। शैथिल्यापादकावस्थाभेदे । जरायु ए० जरामेति जण । गर्भावरण चर्मणि गर्भाशये, जटायौ ... पक्षिणि च ।. . जरायुज त्रि. जरायुतो जायते जन-ड । “पशवश्च मृगाचैव व्याला सोमयतोदत: । रक्षांसि च मिशाचाश्च मनुष्याच जरायुजा" इत्यु के पश्वादिमनुष्यान्त षु “यातुचर्मावतिः सूक्ष्मा जरायुः सा निगद्यते शुक्रशोणितयोर्योगस्तस्मिन् पंजायते यतः । तत्र गर्भो भवेद्यमातु For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy