SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ४७६ ] जलदागम पु. जलदानामागमो यस्मिन् काले । वर्षाकाले । जलधर पु० जलानां धरः -अच् । मेधे-कर्पूरे, समुद्र, तिलिश हक्ष च । जलधारित वि. ! जलधरमाला स्त्री० ६त. । मेघपतौ, हादशादरपादके छन्दोजलधि पु० जलानि पीयन्तेऽत्र धा-कि। समुद्र । तीयधिप्रमतयो अभ्यत्र, चतुःसङ्ग्यायां संख्या दे, “जलधिश्चान्त्य मध्य पराध - मि"ति लीलावती। जलधिजा स्त्रो. जलधेर्जायते जन-ड । लमधाम | जलनिधि पु० जलानि निधीय नेत्र नि+धा-कि | समुद्र चतु: संख्यायाञ्च । जननिर्गम पु० जलानां निर्गमः । नद्यादे जलवमण, अधःस्थितस्य जलस्योर्द्धगतौ, प्राकारादिष जलनिस्सारण जालके च । जलनीली स्त्री० जलं नीलयति नील+तत्करोति णिच् अप । शैवाले ! खार्थ कन् जलनीलिकाप्यत्र । जलपृष्टजा स्त्री० जलस्य पृष्ठ उपरि जायते जन-ड । शैवाले । जलप्राय न. जलं प्रायं यत्र । जलबहले दे जलप्लव पु. जले प्लवते ल-अच । ( उ ल) जलजन्तुमंद। जलवुद द न० ६० | जल विम्ब । जलमा पु० जले मङ्ग रिख निरन्तरमज्जनोन्मज्जनत्वात् मत्स्य रङ्कविहगे जलमार्ग पु. ६० प्रणाल्याम् (नाला) (नरदामा) । जलमुच पु० जलानि सुञ्चति मुच-किम् । मेघे । जलमोद न० जलेन जलयोगेन मोदयति सैविन मुद-णिच् अच । उशीरे (वेगारमूल) । [धारायन्त्र ! जलयन्त्र न० जलानामुत्छे पणायें यन्त्रम् । (फोहारा) ख्याते जलवल्क पु. जलानां वल् कल इव । कुम्भिकायाम् । जल विषुव न० रवे: तुलाराशिसंक्रान्तौ । जलवेतस पु० जले जातो वेतसः शाक। वेतन दे । सलन्याल पु. जलस्थो व्यालो हिंसः । सर्ममे दे, क्रूरकर्मणि जन्तौ च । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy