SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [४७३ ] जम्बालिनी स्त्री० जम्बाल+अत्यर्थ इनि । मद्याम् । जम्बीर पु० जम-विच् वीर-विक्रान्तौ क कर्म० ( गोड़ाने) वृक्ष भदे, मरुयके, सिताके च । जम्खुम्ब) स्त्री० जम-कू नि. कुक् टप० वा जड़ ( जाम )| प्रति ख्याते वृत्त । तस्याः फले अण तस्य वा लुप । जाम्बवम् । वा हवे । जम्ब चाप्यत्र । सम्वुक पु० जम्बुद्व कायति के-क। ( गोलाबजाम ) इति ख्याते वृजे, श्योनाकर्म दे च । स्वार्थ कन् जम्ब शब्दार्थे । जम्बुद्दीप पु० जम्व वृक्षचिहितो द्वीपः शाक० । सप्तदीपमध्य ___स्वनामख्याते वीपमे दे ।। जम्बूक पु० जम० उलू कादि० नि । हगाले, नीचे, परुण', जम् । कार्थं च (गोलापजाम) ट्रानाभेदे स्त्री० । ज भ पु० जभि-घञ् । दैत्यभेदे, दन्त, जम्बीरे, अंश, हनौ, तणे च भावे घज । भक्षण जुम्भणे च । छ । जृम्भायां स्त्री० । जभभेदिन पु० जम्म दैत्य भिनत्ति भिद-णिनि । इन्द्र जम्भभेदना दयोऽप्यत्र । जमला स्त्री॰ जम्भ जन्मां लाति ला-क। राक्षसीभेदे तस्या : सरण ज्वरनाशात् ज्वरनाशे च तत्पूर्वाङ्गजुम्माया अपि नाश 'समुद्रस्योत्तरे तीरे जम्बला नाम राक्षसी”ति | जय पु० जि-भावे यच । शव पामभिभावने, नारायणपार्श्व चरे, "एतौ दौ पार्श्वगौ मा जयो विजय एवचेति भागवतम् विराम पुरस्थे गुप्तसंच युधिष्ठिरे च ।। जगढक्का स्त्री० जयसूचिका ढक्का | याद्यभेदे । जयद्रथ पु० जयन् रथो यस्य । सिन्धुराजे दुर्योधनागिनीपतौ व नामख्याते टये, सूर्ये, भीमे च । जयन्त पु० जि-कच् । इन्द्रस्य पुत्ले चन्द्र, शिवे, विराटपुरस्थ गुप्त-.. संन्नको भीमे च । जबली स्त्री. जयति रोगा, अन्यान्यौ धानि वा जि-शट डीम् । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy