________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ४१]
अत्याचार पु अन्य त्कट अाचारः ग्रा+चर-घञ प्रा०स० अनुचिः
ताचरणे । अतिक्रमे अययी० । ग्राचारातिक्रमे अव्य० । अत्याधान न० अति-श्रा-धा ल्य ट् । अतिक्रमणे, सम्बन्धमात, उ
परिस्थापने च | अव्ययी। अग्नप्राधानातिक्रमे अव्य० । अत्याल पु० अतिशयेन समन्तात् अलति पर्याप्नोति अति+आ+अल
अच | (लालचिता) दूत ख्यात रक्तचित कक्ष, तस्य अत्यल्प
कालेन समन्तात् व्यापनात् तथात्वम् । ' अत्याम ति अतिक्रान्त बाश्रमान तद्दिहितधनि अत्या०स०। स
श्रिमत्यागिनि पञ्चमाश्रमिणि संन्यासिनि अतात्याश्रमिन् इत्यपि ।
अतिशयित अाश्रमः प्रा०म० । उत्तमाश्रमे संनया से पु० । अत्याहित न० अत्यन्नमाधीयते तन्निवारणार्थ मनोदीयतेऽसिन्'
आ+धा-क्त । अत्यन्तभीतौ, प्राणहानिशङ्काकरे अनर्थे च । अत्युक्ति स्त्री० अतिशयेन अनौचित्य न वा उक्तिः अति+बच-तिन् । - अतिशयोक्तौ, अन्याय्योक्ती, निर्गुणजनस्य आरोपितगुणेन स्तवने । अल्यु क्या स्त्री० उकथा एकाक्षरपादिका दृत्ति: अतिक्रान्ना ताम्
अत्या०स०। यक्षरपादके छन्दोभेदे । उक्थनामकसाममेदाति
क्रान्तरि ति० । अत्य ह पु० अतिशयेन ऊहते शदायते अति+ऊह-अच् । काल
कण्ठ (ो ) दूति प्रसिद्ध दात्य हे पक्षिणि । अतिशयेन जहस्तक: मा०स० । अतिशय वत । (नील) इति ख्यातौषधौ नीलिकाया
स्त्री० । अतिक्रमेऽव्ययी । वितर्कातिक्रमे अव्य० । अत्र अव्य. वा दूदम्+एतद्+वा सप्तम्यास्त्रल प्रकृतेरन्-मावश्च ।
अस्मिन् एतस्मिन् वेत्यर्थ । [च। खियां डीप अत्रभवती । अत्रमवत् त्रि० इदम्+एतद+बा प्रथमायास्त्र ल् । पूज्यार्थ, लाध्ये अत्रि (त्ति) पु• अद+लिन् । सप्तर्षिमध्ये मुनिविशेधे । अत्र पछ
वा सलोमे अतिरित्यपि | विभिन्न त्रि. बहुवचनान्तः । अत्रिजात पु० अर्ने त्रात् जात : जन-क ५ त० | चन्द्र, अप
त्यार्थ तपस्यां कुर्वतोऽत्रात् जातो हि चन्द्रः ।
For Private And Personal Use Only