________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निनिःसारण न देहम हो, न्यायाधत अपूर्वदेहादिभिः सम्बच , ज्योतिषोत जन्मनक्षले, स्वावधिके दशमे जनविंशे च नक्षत्रे,
जन्मलग्ने च । जन्ममास पु० ६त । “प्रारभ्य जन्मदिवस यावत् विंशद्दिनानि
च । जन्ममासः स विज्ञय वर्जितः सर्वकर्मखि"त्य के जन्मदिना.
वधिके लिंशदिनात्म के मासे । जन्मान्तर न० अन्यत् जना मय० । भवान्तरे परलोके । जन्माष्टमी स्त्री. श्रीकृष्ण जन्मतिथौ मुख्य चान्द्रा भावणस्य
कष्णाष्टम्याम् । जन्मिन् पु० जन्मास्त्यस्य ब्रीधादि० इमि । प्राणिनि जीवे । जन्य वि० जन-कर्तरि यत् । जायमाने । जन-णिच-यत् ।
उत्पाद्य, जनके च । जुनों वध वहति नयति वा यत् । नवोढा. जातिमिनटत्यस्निग्धेषु वि०। अट्टे, परीवादे, प्रीती, युद्ध, देहे
च पु० । भावे यत् । जनने न० । माटवयस्थायां स्त्री० । जप उच्चारणे वाचि च वा०पर सका० सेट् । जपति अजापीन्-अजपीत् । जप पु. जप-अच् । वेदमन्त्रादेरावृत्तौ यमकदाचारणे "जपस्तगा
पण ध्येयसम्मुखीकरण मुने” इत्यने मन्त्रादिभाषण च । जपा(पा) स्त्री० जप-अच वा पस्य वः । स्वनामख्याते च तत्पुष्पे च । जभ मैथुने भ्वा० पर० सक० सेट् । जति यजम्भीत् । जभ मैथुने भ्वा० पर० स० सेट् दूदित् | जम्मति अजम्भीत् । जभ जम्भणे भ्वा० प्रात्म० अक० सेट दित् । जन्मते अजम्मिष्ट । जभ नाशे चुरा० उभ० सक. दूदित् । जम्भयति-ते अजजम्भत त। जभ जम्भणे स्वा० आत्म० सेट् । जमते अजभिष्ट । जम मक्ष भ्वा०पर०सक ० सेट् | जमति अजमोत् । जमित्वा-जान्त्वा । जमदग्नि पु० । परशुरामस्य पितरि मुनिभेदे । जम्पती पु० वि०व० । जाया च पनिश्च ६० जायाया जम् । दम्पत्योः स्त्री पुरुषयोः।
शैवाले, केतक्या छ । जम्बाल पु. जम्ब-घञ् जम्बमालाति यादत्त प्रा+ला-क। पड़े।
For Private And Personal Use Only