SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ४७१ ] जनबल्लभ ० ६त । श्वेतरोहितवृक्ष। जनप्रिये त्रि० । जनश्रुति स्त्री जनेषु युतिरेव न दृधिर्यस्याः । सत्यमिथ्यासाधारण लोकप्रसिधौ किम्बदन्त्याम् । जनस्थान न० दण्डकारण्टास्य समीपे स्थानभेदे, जनाधारस्थाने च । जनस्थाने भ्रान्त मित्य गटः । जनान्तिक न० ६२० । जन समीपे, अप्रकाशे; त्रिपताक करेणान्या मपवाान्ति के जनान् । अन्योन्यामन्त्र मा यत् स्यात् जनानां तज्जनान्ति कमित्य त नाटकेऽभिनय कोरन्योन्य गुप्तभाषणे च । जनाईन पु० जनरवते याच्यते खामीष्टमसौ अई-याचने कर्मणि ल्युट, जन जननमई यति वा अई-हिंसायां ल्यु वा। विष्णौ । जनाश्रय पु० जनानां लोकानामाश्रयः । मण्डपे । जमिनो) स्त्री० जन-भावे इन् वा ङीप् । उत्पत्तौ बम तप्रादुर्भावे, जायते गर्भोऽस्याम्, नार्थ्यांन् । मातरि, स्न पायां, जायायाञ्च । जायते ग्रारोग्यमनया । प्रोधिभ दे जतुकायाञ्च । जनुस् न० जन-उसि । उत्पत्तौ । जनु(न) स्त्री० जन-उ वा अङ् । उत्पत्तौ । जनेष्ट पु • जनानामिरः । मुहरवृक्षे । वृद्धिमामौषधौ, जाती पुष्प, हरियां जतुकायाञ्च स्त्री । मानिनि जीवे । जन्तु पु० जन-तु । जननशीले प्राणिनि अविद्यादोषात् देहात्माभिजन्तुका स्त्री॰ जन्तु भि: कायति प्रकाशते के-क । लाक्षायां, तस्याहिं कोटः प्रकाशः। हिङ्गुले च | जन्तुघ्न पु० जन्तून् कमीन हन्ति टक् धीजपुरे । विडङ्ग, हिङ्गुनि च न० । प्राणिघातके वि० । जन्तुफल पु० जन्तवः फलेऽस्य । उदुम्बरे । जन्तुमारी स्त्री० जन्तनु व मीन् मारयति मृ-णिच-अण् उप० । निम्व के ( निमकी ) । बहुकीटानां स्थितिः । जन्तुला स्त्री० जन्त न् कीटान् लाति ला-क । काशटणे वत्र हि जनान् न० जन-मनि । उत्पत्ती, प्राद्यक्षणसम्बन्धे, गर्भवासयो For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy