________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।
४.]
अत्यन्तसंयोग पु० अत्यन्त न साकल्येन संयोगः संवन्धः व्याप्तिरिति
यावत् । अन्तमवसानमतिक्रान्त : संयोगो वा अत्यन+सम्+युज-धज
सन्ततसंबन्ध व्याप्नादौ । अन्यन्ताभाव पु० अत्यन्त : नित्यः अभाव : कर्म ० । नास्तीति वाक्या
भिलप्यमाने नाशप्रागभावभिन्न संसाभावे । यथा भूतले घटोनास्ति इति वाक्येन न्यायमते भतले घटाभावः प्रतीयते स च न नाशः नापि प्रागभावः । नाशप्रागभावयोस्तु न अत्यन्नता प्रतियोगिकाले तयोरसत्त्वात् ।
कारिणि । अत्यन्तिक ति अत्यन्त गच्छति अत्यन्त+ठन ठसक । अतिशयितगतिअत्यन्तीन ति अन्तस्यात्ययः अत्यन्तम् प्रत्यये व्ययी० अत्यन्तं गामी
अत्यन्त+ख । अतिशयितगतिशीले । अत्यम्ल पु० अतिशयितोऽम्लोरसः फल पत्रादौ यस्य ब०। (तेतुल)इति
प्रसिद्ध तिन्तिडीक्ष। अत्यन्ताम्लरमवति वस्तुमात ति । वन. .. वीजपुरे (टावालेयु) इति प्रसिद्ध वृक्ष स्त्री० । अत्यम्लपर्णी स्त्री अत्यन्त पर्ण यस्याः जातित्वात् डीम् । अत्यम्ल
पतयुक्त वनवीजपुरें (टावालेचु) इतिख्याते वृक्ष । अत्यय पु० अति+दूण-अच् । अतिक्रमे, प्रभावे, विनाशे, दोघे,
कच्छ, अतिक्रम्य गमने, कार्यस्यावश्यम्भावाभावे च ।। अत्यर्थ न० अतिक्रान्तमर्थमनुरूपस्वरूपं अत्या० स० । अतिशये ।
तविशिष्ट ति अत्यये अव्य। अर्थाभावे अव्य० । अत्यल्प दि० अतिशयितोऽल्पः प्रा० स० । अत्यन्ताल्प अणुतरे । अत्यष्टि स्त्री अतिक्रान्ता अष्टि षोड़शाक्षरपादिकां वृत्ति अत्या०म० ।
सप्तदशाक्षरपादके छन्दोभेदे । अत्याकार पु० अतिशयेन अाकारः तिरस्कारः प्रा० स० अति+या+
क-घज । तिरस्कारे। अतिशयित आकारो मूर्तिः प्रा०म० ।
महादेहे । अतिशयित आकारो यस्य ब ० । तद्विशिष्टे वि० । अत्यागिन् ति० त्यज-घिणुन मन्दाथ नज त | कर्म फलान नु
सन्धानेन कर्मानुयायिनि, त्यागिभिन्न च ।
For Private And Personal Use Only