________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ४६२]
चार पु. चुर-अच् । स्तयकर्तरि पदद्रव्यापहारके गन्धद्रव्यभेदे, ___ष्णशयाञ्च । चारक पु०चारखनामख्यात चव कायति केक | ग्रन्थिपर्णपक्ष। चारपुष्यी स्त्री. चार द्रव पुष्यमस्या रात्रिविकागित्वात । शङ्खि
न्याम् । स्वार्थ कन् अत इत्त्वम् । चारपुष्पिकाऽप्यन । चारा स्त्री. चारतुल्य रात्रिविकाशित्वन पुष्यमस्त्यस्या अर्श श्राद्यच् ।
शङ्ख पुष्पिकायाम् । चो(चौरिका स्त्री. चार+कर्मणि ठन् ठक वा । चौर्ये । बोल न चुल-धज, । स्त्रीणां कञ्चकाख्य अाप्रपदीने वस्ने । (चाला)
इति ख्याते पुंमां वस्त्रभेदे च द्राविड़ कलिङ्गयोर्मध्य, देशभ दे पु०॥ बोलकी पु० चुल-खुल गौरा ङीष् । करीरे, नागरङ्ग, कि
कु पर्वणि च । चोली स्त्री० अल्पश्चोलः डीए । कुर्पासके वस्त्र में दे । चोथ त्रि० चूष-ण्यत ट• I इज दण्डादौ भच्यमे दे। चौड(ल) न0 चूडा प्रयोजमस्य धण । चूडाकर्मणि संस्कारों दे । या डस्य लः।
[पहारके । चारनामगन्धद्रव्य पु. । चौर लि. चुरा शीलमस्य चारएव वा अण । प्रच्छन्नपरद्रव्याचौर्य न० चौरस्य भावः कर्म वा यज । परद्रव्यापहरण । च्यवन पु० च्यु-युच । मुनिमे दे। च्यु गतौ भ्वा० यात्म० सक० अनिट | च्याते अच्योट । च्य हासे सहने च चुरा० उभासक०अनिट् । च्यावयति ते अच च्ययत् त। च्युत क्षरणे भ्वा० पर० अक० सेट् । च्योतति अच्युतत्-अच्योतीत् । च्युति स्त्री० च्य-तिन् । क्षरणे नाशे च अपादाने तिच् । भगे ।
छ लि. को-क । छेदनकर्तरि, निर्माले, तरले च । ग्टहे न० । छगल पु० छो-कलच् गुइ च । पशुभेदे कागे। जानौ डीप ।
For Private And Personal Use Only