SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ४६३३ भीलवस्त्र न० । सुवदारकक्ष स्त्री० टाम् । खार्थे कन् । पशुभेदे छागे । छगलान्चो (ङछी) स्त्री. छगलस्यैवान्त्रम् अतिर्वा अस्याः• गौरा० डीघ । दृवदारकौषधे, के च। स्वार्थ कनु । अवार्थ । छटा स्त्री॰ छो-अटन् दीप्तौ, परम्परायाञ्च । छटाफल पु० छटेव परस्परान्वित फल यस्य । गुवाके । छत्र पु० छद-णिच् -ट्रन् हवः । वचाकारमूलपत्र ( छातारिया ) क्षुपभेदे । प्रातपत्र न । अतिकवायां (सुल्या) जे स्त्री० । छत्रक पु० छत्रमिव कायति के-क । (राङ्गाकुलेखाड़ा) वृक्ष, मत्स रङ्ग पचिणि च । खार्थे कन् छत्रे न० ।। छत्रपत्र न० छलमिव पत्रमस्य । स्थलपझे, भूर्जपत्रक्षे पु० । छत्रपुष्य पु० छलमिव पुष्यमस्य । तिल कक्ष । छत्रमङ्ग पु० छत्रस्य मङ्गो यत्र । न्टपनाशे, वैधये अस्वातन्वये च । छत्राक न० छत्रा अतिच्छाले व कायति के-क। शिलीन्ध "छताक' विड्वराहञ्चे”ति मनुः । छत्राको स्त्री. चत्रमकति अक-कुटिलगतौ अण् । रामायाम् । छद महतो अद० चु० उम ० सक० सेट् । छदयति ते अचिच्छदत् त । छद बलाधाने जीवने च भ्वा० पर• अक० सेट् । छदति-अच्छदत् अच्छदीत्-अच्छादीत् । छद संवरणे वा चुरा० पक्ष भा० उभ ० सकर्म सेट दित् । छन्द यति ते अचच्छन्दत्-त । छन्दति-ते अच्छन्दीत् अच्छन्दिष्ट । छद अपवरणे भा० उभ० सक० सेट् । छदति छदते । अच्छदीत् अच्छादीत-कच्छदिष्ट । छद पु० छद-क । पत्ने, पक्षिणां पक्ष, गन्धिपर्णपक्ष, तमाल क्षे च । छदन न. छद-ल्य ट । पले, पक्ष, ( तेजपात ) स्वचे च । भावे ल्युट । पिधाने । छदपत्र पु० छदार्श पत्रमस्य । भूज पत्र । ऋदि ५० कद-इन् । पटले (चाल) इति ख्याते ग्टहाच्छादके टणपुञ्ज For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy