SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व [ ४६११ चेल न० चिल-श्रा छादने कर्मणि घञ् । वस्ने । चेल-लौल्ये अच् । अधमे त्रि० । चेल्ल चालने गतौ च भा० पर० सक० सेट् । चेल्लति अचेल्लीत् । चेट ई हायां भा० प्रा० अक० मे: । चेटते अष्टिष्ट । अवचेष्टत् । अचिचेष्टन । चेष्टा स्वी० चेट+अड । “आत्मजन्या भवेदिच्छा इछाजन्या भवेत् कृतिः। कतिजन्या भवेच्च "त्य त. कायिके व्यापारे । लैनन्य न० चेतन+भावे स्वार्थ या ष्यन् । चेतनायां, ब्रह्मणि प्रकतौ च । चत्त न० चित्तस्येदम् अग बौड़मते विज्ञानातिरिक्त स्कन्धमात्र । चत्य न० चित्याया इदमा । सामादिप्रसिद्ध महारच, देवावासे वृक्षे, जनानां सभास्थ तरौ, बुद्धभ दे, अायतने, चिताचिन्हे, जनस भायां, यज्ञस्थाने, जनानां विश्रामस्थाने । देवस्थाने च । चैत्यगृह न चैत्यस्य समीपे स्टहम् । चत मथस्थे चैत्यस निहिते नट हे । च त्यक्ष पु० कर्म ० । अश्वस्यादिसिइन । चत्र पु० चित्लान कुत्रेण युका पौर्णमासी चैत्री मास्मिन् मासेऽण । स्वनाम ख्याते शुक्रप्रतिपदा दिदन्तिरूपे मासे । ठक । चैत्रिकः । कन् । चैत्रकोऽप्यात्र पर्यत दे च चलरथ पु. चित्ररथेन गन्धर्वेण नित्तम् अण कुरोद्याने | वेत्रावली म्बी० चैत्र सम्यक् बलिरयाम् । चैत्रपौर्णमास्याम् । चैत्री स्त्री चिदाननु वेण युक्ता पौर्णमासी अण, चैत्रमासपौर्णमा-- स्याम् तन व तद्योगसम्भवात् । च दा पु. चेदीनां जनपदानामय ष्यत्र । शिशुपाले । चाद ना पी० चु० चुद-युच् । “चादमा चोपदेशश्च विधिश्चैकार्थवा चिनः” इति भट्टोत पर्शनावात्रये चोदनालक्षणार्थो धर्म" इति भीमासारवलन् । प्रेरणायां, तजनायां, प्रदर्शनायाच । वाद्य न० बुद-ल्यत् । प्रस्ने, पूर्व पक्ष, आइते च । प्रेरणा त्रि । यापन न० दुम ल्युट । सन्दगाने उष्णीभवने, सोने च । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy