SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra वष ष पाने - www.kobatirth.org चर्णि(ण) पु० चुर-चर-वा क्तिच् । नि० | पतञ्जलिमते महाभा घ्य े, कपई के च | चला स्त्री० चुल का दीर्घः । प्रासादोपरिस्थे ग्टहे (चिलाघर) चूडायाज्ञ्च । च ूलिका स्त्री० खुल- समुचये व ल ४० दीर्घः । हस्तिकर्णमूले, नाटकाङ्गभेदे च । [ 84 ] ० भ्रा० Acharya Shri Kailassagarsuri Gyanmandir ० पर० सक० सेट । चूषति । काचूषीत् । चत हिंसे मन्धने च तदा सक० सेट् । घृतति यवर्तीत् । चत (प) सन्दीपने वा चु० उभ० पछे भा० पर० सक० सेट् । चर्त्त - (र्प) यति-ते । अचीचृत ( प ) त् काचचर्त्त (पं) तू त । पच े च (पं) तिचत्त (प) त् । चेट (ड) पु० चिट - परप्रेष्य छाच् वा टस्य डः । दासे, उभयत्र ङीप् । दाखाम् । एष ल । दासे, उपनायते च स्त्रियां चेटि (डि) का । [ तथा कथने च । चेत् अव्य० चित्-विच् यद्यर्थे पक्षान्तरे, असन्देहेऽपि सन्दिग्धचेतको स्वी० चित-बुन् । हरितत्र्याम्, तत्फलेऽपि स्वी० । चेतन पु० चित-युच् आत्मनि जीवे परमेश्वरे प्राणिनि च । चतन्य युक्त त्रि । चेतनको पु० चेतनं करोति क-ड गौ० ङीष् । हरितक्याम् | न्वेतना स्त्री० चु० चित युच् । बुद्धौ ज्ञाने । चेतनीया स्त्री० चेतनाय हिता छ । ऋडिनामोषधे । चेतस् न० चित- श्रखन् । वित्त े । श्रात्मनि पु० " माचीचेताः केवलो निर्गुणश्चे”ति श्रुतिः | चेतोमुख पु० चेतो भुखं द्वारमस्य । वेदान्तोक्त सुषुप्यभिमानिनि जीवे | चेदि पु० देशभेदे । तद्दृशस्य जने व० ० | चेदिपति पु० चेदीनां पतिः शिशुपाले उपरिचर वसुनामके न्टपे च चेदिराजादयोऽप्यत्र । [ चेलत् त । चेल लौल्ये गतौ च भ्रा० पर० स० सेट् । चेलति व्यचेलीत् श्रचि For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy