________________
Shri Mahavir Jain Aradhana Kendra
वष ष पाने
-
www.kobatirth.org
चर्णि(ण) पु० चुर-चर-वा क्तिच् । नि० | पतञ्जलिमते महाभा
घ्य े, कपई के च |
चला स्त्री० चुल का दीर्घः । प्रासादोपरिस्थे ग्टहे (चिलाघर) चूडायाज्ञ्च । च ूलिका स्त्री० खुल- समुचये व ल ४० दीर्घः । हस्तिकर्णमूले,
नाटकाङ्गभेदे च ।
[ 84 ]
०
भ्रा०
Acharya Shri Kailassagarsuri Gyanmandir
० पर० सक० सेट । चूषति । काचूषीत् ।
चत हिंसे मन्धने च तदा सक० सेट् । घृतति यवर्तीत् ।
चत (प) सन्दीपने वा चु० उभ० पछे भा० पर० सक० सेट् । चर्त्त - (र्प) यति-ते । अचीचृत ( प ) त् काचचर्त्त (पं) तू त । पच े च (पं) तिचत्त (प) त् ।
चेट (ड) पु० चिट - परप्रेष्य छाच् वा टस्य डः । दासे, उभयत्र ङीप् । दाखाम् । एष ल । दासे, उपनायते च स्त्रियां चेटि (डि) का । [ तथा कथने च । चेत् अव्य० चित्-विच् यद्यर्थे पक्षान्तरे, असन्देहेऽपि सन्दिग्धचेतको स्वी० चित-बुन् । हरितत्र्याम्, तत्फलेऽपि स्वी० ।
चेतन पु० चित-युच् आत्मनि जीवे परमेश्वरे प्राणिनि च । चतन्य
युक्त त्रि ।
चेतनको पु० चेतनं करोति क-ड गौ० ङीष् । हरितक्याम् | न्वेतना स्त्री० चु० चित युच् । बुद्धौ ज्ञाने ।
चेतनीया स्त्री० चेतनाय हिता छ । ऋडिनामोषधे ।
चेतस्
न० चित- श्रखन् । वित्त े । श्रात्मनि पु० " माचीचेताः केवलो निर्गुणश्चे”ति श्रुतिः |
चेतोमुख पु० चेतो भुखं द्वारमस्य । वेदान्तोक्त सुषुप्यभिमानिनि जीवे | चेदि पु० देशभेदे । तद्दृशस्य जने व० ० |
चेदिपति पु० चेदीनां पतिः शिशुपाले उपरिचर वसुनामके न्टपे च चेदिराजादयोऽप्यत्र ।
[ चेलत् त ।
चेल लौल्ये गतौ च भ्रा० पर० स० सेट् । चेलति व्यचेलीत् श्रचि
For Private And Personal Use Only