SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चुल समुच्चये चुरा० उभ० सक०सेट। चेलयति-ते अचूचुलत्-त । चुलुक पु० चुल-उकक् । प्रसृतौ निविडपङ्के, भाण्डभेदे च । माष मालमज्जनयोग्य जले न० । चुलुकिन् पु० चुलुक+अस्त्यर्य इनि । शिशुमाराकारे मत्मप्रभ दे।। चुलुम्प लौल्य भा० पर० अक० सेट् । चुलुम्म त अचुलुम्पोत् । । चुल्ल भापक्वतौ भा० पर० अक० सेट् चुलति अचल्लीत् । चुल्ल पुलिन्नस्य चुलादेशः सच प्रत्ययः । लिये नेले तद्य तो जने । वि. दुल्लि(ल्लो) स्त्री० चुल-इन् या डीम् चुद-लिक वा | पाकार्थमग्निस्था पनस्थाने (चु ला) चुली चिरं रोदितीत्य गटः । अन् । चुल्लाप्यत्र । चड़ा स्त्री० चुद-अड नि०, चुल समुच्चये दीर्घः अ डस्य लः वा । मयूरशिखायां मस्त कमध्यस्थशिखामाले, जटिकायां, वाडम धणे, शिखायाम, (अ), भूषणमात्र, कूपे, दशविधसंस्कारान्तर्गते सं स्कारभ दे च । 'प्रथमेऽब्द टतोये वा चूड़ा कार्या”ति ममः । घडामणि पु. ६० । गिरोरत्न 'चूडामणी कतविधु रिति । चडाम्लन० चूड़ायामग्रेम्लम् । वृक्षान्तु ।। चडाल न० चूड़ा शिखास्त्यस्य ल | मस्तके | शिखायुक्तजने नि । श्वेतगुञ्जायां, नागरमुस्तायाम्, उच्चटाटणे च स्त्री० टाप । चण सङ्कोचे चुरा० उभ० सक० सेट । गति अचूगीत् । चूत पु० चुप-त ट। आने, नवचूतप्रसवोगमिष्यतीति कमार: च्य -क्त प० । ग्टहहारे न० । खार्थे कन् बाम, कूपके च । च र दाहे दिवा० यात्म० सक० सेट् । चूर्य ते अचूरिष्ट । 'चूर्णः । च र्ण पेपणे चु० उभ ० सक० सेट । चूर्णयति-ते अचुचूर्णत्-त । च र्ण पु० चूर्ण-घज | पेषणजाते रजसि धलौ ( अावीर ) ख्याते द्रव्ये, ताम्ब लचर्वणोपयोगिद्रये च चूर्णमानीयतां वर्णमिति । च णक पु. चूर्ण-वल । सक्त घ । स्वार्थ कन् चूर्णार्थं च | अकठो 'राचर खल्प नमाम चूर्णक विदु"रित्य ले गद्यभ दे न । च मकार पु० चूर्ण करोति -अग्ण । (चुनारी) जातिभ दे । च र्ण कुन्तल द०चूण्य ते इति चूर्ण: कर्म । शिरःस्थे क्षुद्रकेशे (अलके) । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy