SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ४५८ एक्तभ दे च । साथै कन् (आमरुल) शाके, तिन्निध्याञ्च स्त्री० । चुकान पु० धुक्रमियान्नम् । वृक्षाने । अम्बलोणायां, चिच्चायां, काञ्चिक दे च स्त्री० । चुकिका स्त्री० शुक्र व स्वार्थ कन् । (चु कोपालन) शाकमे दे। च (च)चुक न० चु(चू)चु इत्यव्यक्त शब्द कायति यत्र के-क ।कुचाये स्तमन्त । [ चुच्यति अचुच्चीत् चुक्तः । चुथ क्षाने मन्यने पोड़ने सुरादिसम्पादने च भ्वा० पर० सक० मेट । चुट अल्लीभावे भा० पर० प्रक० मेट । चोटति अचोटीत् । चुट अल्लीभावे भा० पर० क० सेट् इदित् । चुण्टति अचुण्टीत् । चुट छेदने वा चु० उभ० पक्ष तुदा०कुटा०पर०सक० मेट । चोट यति-ते अचूचुटत्-त पक्ष चुटमि अचुटीत् चुचोट । चुट छेदने चुरा० भ० सक• भेट दित् । चुण्टयति-ते अचुर- ' एटत् त । चुट्ट बाल्पीभाने चुरा० उभ० धक० सेट,। चुकृयति-ते अचुचुकृत्-त । चुड छेदने धुरा उभ०सक सेट इदित् । चुण्डयति-ते अचुचुण्डत्-त । चुड अल्पीभावे भा० पर० अक० सैट दित् । चुण्डति अचुण्डीत् । चुड्ड (ड) कतौ हावे च भा० पर० सक० सेट् । बुड्डुति अचुड्डीत् । चुण छेदने तु• कु. पर० सक० सेट । चुणति का चुणीत् चुचोण । चुत क्षरण भा० ५० अक० मेट । चोतति अचुतत्-च्छचोतीत् । चुद नोदने चु० उ०सक सेट चोदयति-ते अचूखुदत्-त चोदना चड़ा। चुप भन्दगतौ भ्वा० पर० अ० सेट । चोपति अचौपीत् । चुब चुम्बने बा० चु० उभ० भ्वा०पर सक० सेट इदित् । चुम्बयनि-से चुम्वति अचुचुम्बत्-त अचुम्बीत् । चुम्बक पु० चुबि-एव ल । स्वमामख्याते अयस्कान्त मणौ । धूत्ते चुम्बनकतरि, ग्रन्थैकदेशाभिन च त्रि. । चर ये (परट्रव्यापहरणे) वा०चु० उभ० पजे भ्वा पर०सक० सेट । चोरयति-ते चोरति तचूचुरत्-त अचोरीत् । चुरा स्त्री० चुर-क टाप । चौवें । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy