SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [४५७ चिङ्ग लक्षणे अ० चुउभ० सक० सेट । चियति ते अचिचिहत् त । चिह्न न० चिह-अच् -चह-न उपधाया इक्वम् वा। लाञ्छने लक्षणे। चौक मर्षण वा चु० उभ० पक्ष वा पर० सक० सेट । चीकयति ते चीकति अचीचिकत त अचीकीत् । चीन पु० चि-मक् ४० दीर्घः । “मानसेशात् दक्षपूर्ते चीनदेशः प्रकीर्तित" इत्य के देशे, तद्देशस्थे जने व० व० । तन्त्रोक्त तद्देशाचारमे दे च । तद्दे शोद्यवस्त्र न० "चीनपीनस्तनवसनदशान्दोलने"त्य गटः । कङ्गतल्यव्रीहिमे दे सूत्र, मृगभेदे च पु० । पताकायां, सीसके च म | खार्थे कन् । कङ्ग धान्य दे । [भदे । चीत्कार पु० चीदित्यव्यकशब्दस्य कारः क-धज । भयहेतुके ध्वनिचीनपिष्ट न. पिष-+ मिष्ट चूर्ण ईत० ! (चीनेर सिन्दर) सिन्दभेदे । [अचिचीभत् त । चोभ प्रशंसायां भ्वा० श्रात्म० सक० सेट् । चीमति अचीमीत् । चौर न. चि-कन् दीर्घश्च । वस्त्रखण्डे “चीराणि किंपथि न मन्ती", ति भागवतम् । लेखनभेदे, चूड़ायां, सीसके वृक्षत्वचः खण्ड', ... वस्त्रभेदे च । चञ्चुशाके । चीरपत्रिका स्त्री• चीरमिव पत्रमस्याः खार्थे कन् अत इत्वम् । चौरपर्ण पु० चौरमिव पर्ण मस्य । शालपक्ष। चौरितच्छद पु० चौरवदाचरितः छदो दलं यस्य । पाखझ्यशाके । चोर्स त्रि. चर नक् ४० अत ईत्वम् । कते, शीलिते, मञ्जिते च । चोव ग्रहण संवतौ च भ्वा० उम० सक० सेट । चीवति ते अचीवीत् ____ अची विष्ट । अचिचीवत् त । चोव दीप्तौ चुरा सक० सेट । बीक्यति ते अचीचि वत् त । चोवर न० विश्व | मिक्षु वस्त्र, कौपीनादौ । चुक्क पीडने छ . . ६.३० सेट् । चुवःयति ते अचुचुक्कत् त । चुक पु० चक- त्वञ्च । अक्षवेतसे (क्षु कोपालङ्ग) शाकमे दे, For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy