SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ४५६ ] चिरन्तन त्रि. चिरम्+यल तट च । पुरातने । स्त्रियां डीम् । चिरपा किन् पु० चिरेण पाकोऽस्त्यस्य दुर्जरत्वात् । कपिस्थे । चिरपुष्प पु० चिराणि पुष्पाण्यस्य । वकुलचे। चिरम् अव्य० चि-रमुक बद्धकालार्थे । चिरात्र पु० चिरा रात्रि: अच् । बहुकाले । चिररात्राय अव्य चिररात्रान् अयते अय-अण् । बहुकाले । चिरविल्व पु० चिर विलति विल-भेदने ५ करञ्जवृक्षे । चिरसूता स्त्री॰ चिर प्रवता । बहुकालप्रसववत्या गवादौ । स्वार्थ ___कन् अत्रार्थे । चिरस्य अव्य ० चिरमस्यति अस-ण्यत् शक० । दीर्घकाले । ' चिरात् अव्य. चिरमसति अत-किम् । दीर्घ काले, गरुड़ पु० । चिराय व्य० चिरमयते अय । चिरकाले दीर्घकाले । चिरायुस पु० चिरामायुर्यस्य । देवे | चिरजीविनि वि० । चिरि हिंसे खादि० पर०व० सेट् । चिरिणोति अचिरायीत् । चिरेण अव्य० चि+एनम् । दीर्घ कालार्थे । [ चिभि टोप्यत्र । चिर्भटौ स्त्री चिरेण मटति अच् डीप ४० } कर्कयाम् । चिल वासे तु० पर० अक० सेट् । चिलति अचेलीत् । चिलिचिम पु० चिल इन् चिलिं वासं चिनोति वि-मक । __(वेलेगुड़गुड़िया) मतमप्रमे दे । चिल्ल शैथिले भावकतौ च वा० पर० अक० सेट । विकति अचिल्लीत् । . [ चिल । क्लिननेो वि. चिल्ल पु० चिल-अच् I (चिल) पक्षिमे दे । लिन+ल क्लिनस्य चिसक पु० चिल्ल-एव ल । लोधे । झिनिकायां स्त्री० ।। चिल्लाभ पु० चिल्ल दूव प्रसाहारित्वादामाति भा-क | पन्धिमे दके चौरे । [ कशाके च । चिल्लो स्त्री० चिल-अच् गौरा० ङीष् । झिल्लीकीटे, लोध्र, वास्त - चिव क) न० चीव-संवरण उ ४० हखः । श्रोधाधोमागे । स्वार्थ __ कन् तलवार्थे । मुचकुन्दक्ष पु० । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy