________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[३८]
अञ्चन्त
अति (ती) सारकित् ति० अतिसारोरोगोऽखास्ति अतिसार + इनि कुक् च_ I अतिसार रोगवति । श्रदर्घतापि वा ।
अतिसृष्ट त्रिः अति + सृज-क्ल | दत्त, प्रेरिते । अतिसौर पु० सुरमेर्भावः ग्रणि सौरभम् श्रतिशयितं तदस ब t यत्यन्नामोदवति ग्रामे । मौरमान्विते वस्तुमाने दि० । अतीत वि० अति + इण्-त । श्रतिक्रम्य गते, नाशप्रतियोगिनि भू काले तत्कालवृत्तिपदार्थमात्र च ।
Acharya Shri Kailassagarsuri Gyanmandir
अतीन्द्रिय ति० यतिक्रान्तमिन्द्रियं तदविषयत्वात् अत्या०स० । इन्द्रि - यायोग्य अप्रत्यक्ष, नेतृश्रोतॄनाविकारसनात्वक् चेतांसोन्द्रियाणि तर्ज्ञातुमशक्यं विषये । [ न्नातिशये च | श्रतीव अव्य० कात्य व द्रवः अवधारये प्रा०स० | अवष्टतातिशयेऽत्य - अतुल वि० तुल- णिच् - अ तुजा सा नास्ति यस्य ब० | उपमान्छे, अत्यन्तशोभाद्य च । तिलटत ए० ।
अतुल्य ति० तुलां वाश्यमर्हति तुला + यत् न०त०
अनुपमे,मौन्द
र्थ्यातिशयशालिनि च ।
अतृप्ति स्त्री० टप-क्लिन् अत्यन्ताभावार्थे न०त० । टप्तिराहित्ये । ब॰ | तृप्तिरहिते, असन्तोषिणि, लोलुपे, ति० ।
1
अत्ट बधे भ्वा० आत्म० सक०सेट । श्रट्टते त्रादृिष्ट | पिचि अट्ट
यति ते व्यतिदृत् त |
अन्ता स्त्री० अतति संबध्नाति श्रत तक् इडभावः । मातरि, श्वश्वाञ्च नाये ऽस्य वयवहारः खार्थे के कापि अत इत्ते । यत्तिकाष्यत्व | न० अतिक्रान्तोऽन्त सीमाम् ग्रत्या०स० | अतिशये । तद्य क्के सर्वपरिच्छ दातिक्रान्तेति । अतिक्रमेऽव्यय० । परिच्छेदा[व्यत्यन्तको यशालिनि ।
तिक्रमे नाशातिक्रमे च अव्य० ।
अत्यन्तकोपन ति अत्यन्तं कुप्यति अत्यन्त + कुप-ल्य २त०म० अन्य मानिन् ति वनम् अन्नात्ययं गच्छति अति+श्रत व्यत्यये काव्ययीभावः ततः - गम- णिनि । श्रात्यन्तिके, अतिशय गमनशीले च स्त्रियां ङीप् अत्यन्तगामिनी ।
1
For Private And Personal Use Only