SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [३८] अञ्चन्त अति (ती) सारकित् ति० अतिसारोरोगोऽखास्ति अतिसार + इनि कुक् च_ I अतिसार रोगवति । श्रदर्घतापि वा । अतिसृष्ट त्रिः अति + सृज-क्ल | दत्त, प्रेरिते । अतिसौर पु० सुरमेर्भावः ग्रणि सौरभम् श्रतिशयितं तदस ब t यत्यन्नामोदवति ग्रामे । मौरमान्विते वस्तुमाने दि० । अतीत वि० अति + इण्-त । श्रतिक्रम्य गते, नाशप्रतियोगिनि भू काले तत्कालवृत्तिपदार्थमात्र च । Acharya Shri Kailassagarsuri Gyanmandir अतीन्द्रिय ति० यतिक्रान्तमिन्द्रियं तदविषयत्वात् अत्या०स० । इन्द्रि - यायोग्य अप्रत्यक्ष, नेतृश्रोतॄनाविकारसनात्वक् चेतांसोन्द्रियाणि तर्ज्ञातुमशक्यं विषये । [ न्नातिशये च | श्रतीव अव्य० कात्य व द्रवः अवधारये प्रा०स० | अवष्टतातिशयेऽत्य - अतुल वि० तुल- णिच् - अ तुजा सा नास्ति यस्य ब० | उपमान्छे, अत्यन्तशोभाद्य च । तिलटत ए० । अतुल्य ति० तुलां वाश्यमर्हति तुला + यत् न०त० अनुपमे,मौन्द र्थ्यातिशयशालिनि च । अतृप्ति स्त्री० टप-क्लिन् अत्यन्ताभावार्थे न०त० । टप्तिराहित्ये । ब॰ | तृप्तिरहिते, असन्तोषिणि, लोलुपे, ति० । 1 अत्ट बधे भ्वा० आत्म० सक०सेट । श्रट्टते त्रादृिष्ट | पिचि अट्ट यति ते व्यतिदृत् त | अन्ता स्त्री० अतति संबध्नाति श्रत तक् इडभावः । मातरि, श्वश्वाञ्च नाये ऽस्य वयवहारः खार्थे के कापि अत इत्ते । यत्तिकाष्यत्व | न० अतिक्रान्तोऽन्त सीमाम् ग्रत्या०स० | अतिशये । तद्य क्के सर्वपरिच्छ दातिक्रान्तेति । अतिक्रमेऽव्यय० । परिच्छेदा[व्यत्यन्तको यशालिनि । तिक्रमे नाशातिक्रमे च अव्य० । अत्यन्तकोपन ति अत्यन्तं कुप्यति अत्यन्त + कुप-ल्य २त०म० अन्य मानिन् ति वनम् अन्नात्ययं गच्छति अति+श्रत व्यत्यये काव्ययीभावः ततः - गम- णिनि । श्रात्यन्तिके, अतिशय गमनशीले च स्त्रियां ङीप् अत्यन्तगामिनी । 1 For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy