SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [४५३ । इष्टकादिसंख्याज्ञानार्थे अङ्कशास्त्रोक्त' (घर) इति ख्याते पदार्थ, अग्निस्थानभेदे च । चित्त म० चित्यते ज्ञायते नेम चित-क | मनमि, वेदान्तोक्त अनुसन्धा नात्मकत्तिमति अन्त:करणे, चिताकाष्ठ च । चित्तविक्षेप पु. चित्त विक्षिपन्ति योगादपनयन्नि चिप-अण् । योगशास्त्रोक षु योगप्रनिपतेषु व्याध्यादिषु नवस । चित्तविलव पु० चित्तस्य विप्लयोऽनवस्थाम यस्मात् ५५० | उन्मादरोगे चित्तविश्चम पु० चित्तस्य विधमो विशेषेण भ्रमगामभवस्थान यस्मात् । ५व० । उन्मादरोगे। चित्तसमुन्नति स्त्री० सम्+उद् नम-तिन् ६त | चित्तस्य सम्यगुनमने ततो गर्ने च चात्तोन्नतिरप्यत्र गर्वे च ।। चित्ताभोग पु० सम्यग भोग आमोग एकपिषयता ६ त । एकविधये स्थिरचित्ततायाम् । चित्य पु० चीयतेऽसौ चि-काप । अग्नौ । चितायां स्त्री । चित्र क्षणिके-लेख्ये अड़ते च अद० चु उम० सक० मेट । चिनयति ते अचिचिवत् त । चित्र पु० चित-किप त्रायते ते-क या तलोपः चित्र-अच वा । यमभेदे “टकोदराय चित्राये" त नर्षामन्त्रः । अशोकन', (चिता) चित्र कचे, एरण्डयक्ष', अाकाश, कुष्ठभदे, नानावणे च । तवति अद्भुते च लि. | लेख्ये तिलके शब्दालङ्कारभ दे च न० । स्वार्थ कन् उक्तार्थ (चिराता) वृक्षभेदे । चिवडूय कायति कै-क व्याघ्रभेदे । पु.। चित्रक एठ पुचित : कण्ठोऽस्य | पारावते तने दे वनकपोते च (धधु) । चित्रकम्बल पु. कर्म०। कम्बलम दे। चिलकारोऽप्यत्र । चित्रकर पु० चित्र करोति क-टच् । वर्णसङ्कर दे । अण चित्रकाय पु. चित्रः कायो यस्य । (चितावाध) व्याघ्रमे दे । चित्रकूट पु० चित्र कुटमस्य । पर्वतमे दे । चित्रगुप्त पु० यमभेदे "चित्रगुप्ताय यै नम" इति तर्पणमन्त्र । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy