SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ ४५४ ] 'चित्रतण्डुला स्त्री०म० चित्रस्तण्डुलोऽस्याः । विडङ्क । चित्रत्वच् पु० चित्रा त्वक् यस्य । भर्जव । चित्रदण्डक पु० चित्रोदण्डः काण्डो यस्य कप् । (ओल) पूरणं । चित्रपट पु० कर्म० । (छिंट) प्रम्टतौयते । Acharya Shri Kailassagarsuri Gyanmandir चित्रपत्रिका स्वी० चित्राणि पत्राण्यस्याः संज्ञायां कन् कापि छात इत्त्वम् । द्रोणपुष्पां कपित्थपण्यञ्च । चित्रपत्री स्त्री० चित्राणि पत्राण्यस्याः ङीप् । जलपिप्पल्याम् । चित्रपदा स्त्री० चित्र पर्द स्वाधिष्ठानस्थानं यस्याः । गोधालतार्था, व्यष्टाचरपादके छन्दोभ दे च | 1 चित्रपण स्त्री० चित्राणि पर्णान्यस्या: ( चाकुलिया) पिम् । चित्रपादा स्त्री चित्रौ पादौ यस्याः । सारिकापचिणि । चित्रपुष्पी स्त्री० चित्राणि पुष्पाण्यस्याः ङीप् । काम्वष्ठालतायाम् । चित्र ५० चित्र पृष्ठमस्य । कलविङ्कपचिणि । चित्रफला स्त्री० चित्र फल यस्याः । कण्टकार्य्या वार्त्ता क्याम् । वित्रभानुः पु० चित्राभानवो यस्य । अग्नौ स्वर्थ, चित्रकटच · वर्कवृत े च । [ डुम्बरिकायाम् | चित्रभेषजा स्त्री० चित्रमाश्वर्यं भेषज ं यस्याः ५. ब० । काकोचित्ररथ पु० चित्ररथोऽस्य । स्वर्थे, गन्धर्वभेदे च | " चिचलता स्वी० कर्म० । मञ्जिष्ठायाम् | चित्रलेखा स्त्री० मरो मदे कुम्भाण्डसुतायाम् उषासख्यां श्रष्टाद शाक्षरपादके छन्दोभ दे च । चित्रवीर्य पु० चित्रमाश्वर्यं वीर्य्यमस्य । रक्त रण्डें । चित्रशिखण्डिन पु० चित्रशिखण्डिनोऽङ्गिरसेो जायते जन-ड । बृहस्पतौ । For Private And Personal Use Only • चित्रशिखण्डिन् पु० चित्रः शिखण्डः अस्त्यस्य इनि । “मरीचिरङ्गिरा त्रिः पुलस्त्यः पुलहः क्रतुः । वसिष्ठश्चेति सप्त नयाचित्रशिखण्डिन” इत्युक्त ेषु सप्तसु मुनिषु | चित्राङ्ग पु० चित्रमङ्गमस्य | रक्तचित्र, सर्वे च ।
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy