________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ ४५४ ]
'चित्रतण्डुला स्त्री०म० चित्रस्तण्डुलोऽस्याः । विडङ्क । चित्रत्वच् पु० चित्रा त्वक् यस्य । भर्जव ।
चित्रदण्डक पु० चित्रोदण्डः काण्डो यस्य कप् । (ओल) पूरणं ।
चित्रपट पु० कर्म० । (छिंट) प्रम्टतौयते ।
Acharya Shri Kailassagarsuri Gyanmandir
चित्रपत्रिका स्वी० चित्राणि पत्राण्यस्याः संज्ञायां कन् कापि छात इत्त्वम् । द्रोणपुष्पां कपित्थपण्यञ्च ।
चित्रपत्री स्त्री० चित्राणि पत्राण्यस्याः ङीप् । जलपिप्पल्याम् । चित्रपदा स्त्री० चित्र पर्द स्वाधिष्ठानस्थानं यस्याः । गोधालतार्था, व्यष्टाचरपादके छन्दोभ दे च |
1
चित्रपण स्त्री० चित्राणि पर्णान्यस्या: ( चाकुलिया) पिम् । चित्रपादा स्त्री चित्रौ पादौ यस्याः । सारिकापचिणि । चित्रपुष्पी स्त्री० चित्राणि पुष्पाण्यस्याः ङीप् । काम्वष्ठालतायाम् । चित्र ५० चित्र पृष्ठमस्य । कलविङ्कपचिणि ।
चित्रफला स्त्री० चित्र फल यस्याः । कण्टकार्य्या वार्त्ता क्याम् । वित्रभानुः पु० चित्राभानवो यस्य । अग्नौ
स्वर्थ, चित्रकटच ·
वर्कवृत े च ।
[ डुम्बरिकायाम् |
चित्रभेषजा स्त्री० चित्रमाश्वर्यं भेषज ं यस्याः ५. ब० । काकोचित्ररथ पु० चित्ररथोऽस्य । स्वर्थे, गन्धर्वभेदे च |
"
चिचलता स्वी० कर्म० । मञ्जिष्ठायाम् |
चित्रलेखा स्त्री० मरो मदे कुम्भाण्डसुतायाम् उषासख्यां श्रष्टाद शाक्षरपादके छन्दोभ दे च ।
चित्रवीर्य पु० चित्रमाश्वर्यं वीर्य्यमस्य । रक्त रण्डें । चित्रशिखण्डिन पु० चित्रशिखण्डिनोऽङ्गिरसेो जायते जन-ड । बृहस्पतौ ।
For Private And Personal Use Only
•
चित्रशिखण्डिन् पु० चित्रः शिखण्डः अस्त्यस्य इनि । “मरीचिरङ्गिरा त्रिः पुलस्त्यः पुलहः क्रतुः । वसिष्ठश्चेति सप्त नयाचित्रशिखण्डिन” इत्युक्त ेषु सप्तसु मुनिषु |
चित्राङ्ग पु० चित्रमङ्गमस्य | रक्तचित्र, सर्वे च ।