SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । ४५२] यति-ते चयति ते । अचीचपत् त अचेषीत् अचेट । चिकित्सक पु० कित-रोगापनयने स्वार्थे सन्-एवल । रोगापन यन कतरि वैद्य। चिकित्सा स्त्रो० कित-स्वार्थे सन्-अ। रोगपतीकारोपायकरणे । चिकित्स्य त्रि० चिकित्मयितुं योग्य अहर्थेि ण्यत् । साध्य रोगे रोगात् मोचनयोग्य जने च । चिकुर पु० चि इत्य व्यक्त शब्द कुरति कुर-क । केगे, नभेदे, पर्वते, सरीसृपे च । चपले, तरले, चञ्चले च दि.० । चिक्क पीड़ने चुरा० उभ० सक० सेट् । चिक्कयति ते अचिचिक्कर त । चिक्कण पु० चिक्क-किप चिक् त कणति कण शब्द अच् । गुवाक हते। तत् फले न० । मसूण स्निग्धे (चिकन) त्रिचिकण गुणवत्या उत्तमायां गवि स्त्री० । चिच्छक्ति स्त्री. चिदेव शक्तिः । “चिच्छक्तिः परमेश्वरस्य विमल चैतन्यमेवोच्यते” इत्य को चैतन्य। चिचा स्त्री० चिमित्यव्यक्त शब्द चिनोति चि-ड | तिन्निड़ीयक्ष । खार्थे कन् अव । चिञ्चाम्न न. चिञ्चेवाम्नम् । अम्हशाके । चिट प्रेषण न्या. पर० सक० सेट् । चेटति अचेटीत् । चिट प्रषण चुरा० उभ०सक० सेट् । चेटयति ते अचीचिटत् त । चित जाने मा०पर०सक० सेट् । चेतयति ते अचेतीत् । चित्तम् । चित ज्ञाने चुरा० अात्म. सक.० सेट् । चेतयति ते अचीचितत त । चित स्मृतौ चु० उम० सक० सेट् इदित् । चिन्तयति ते अचिचिन्तत् त चित् स्त्री० चित-सस्पदा० किप । जाने चेतनायाम् चैतन्य । चित् अव्य. चित-किम् । असाकल्ये यथा किञ्चित् जातचित् । चित त्रि. चि-न । कत चयने पुष्मादौ छन्न ध। शवदाहार्थकाष्ठ चुधा स्ती० । चिति स्त्री० चि-तिन् चिताया, समूहे, बेदान्नोक्त निर्विघयसंवेदने, निर्विशेषचितिरेप केवले"ति संक्षेपशारीरकम् । मामादादिष्ट For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy