SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ४५१] चार पु० चर एव खार्थे अण् । चरे "चारैः पश्यन्ति राजान” इति नीतिशास्त्रम् । चर-भावे घन् । गमने बन्ध च । आधारे घज । कारागारे । कृत्रिम विघे २० । चारण पु. चारयति कति चर-णिच् ल्य । कीत्तिसञ्चारके न चाटचारणदासे विति सट तिः । चारित्र न० चरित्र मेब खार्थेऽण् । चरिले । चारु पु० चर-उ । हस्पतौ । मनोज्ञ मनोहरे नि । चारुकेशरा स्वी० चारुणि केशराण्यस्याः । नागरमुस्तायाम् । चारुनालक न. चारु-जालं यस्य कप त ना० । रक्त पद्म । चारुपों चारूगि पर्णान्य स्याः डीप । (गन्धमादाल) प्रसारिण्याम् । चारुफला स्त्री० चारूणि स्वादूनि फलान्यस्याः । द्राक्षायाम् । चाचि क्य न० चर्च-धात्वर्थे एव न चिर्का स्वार्थे ध्यञ् । चन्दनादिना गाललेपने । रथे। चाम्म पु० चर्ममा परितो रथः अण् । चर्मणा सर्वतो वेष्टिते चामाण न. चर्मणां समूह: अण, । चर्म समुदाये । चामिण चर्मिणां समूहः अण् । चर्मि समुदाये (ढालि) समहे । चावक पु० चारुफ़ैकसि होयाको वचनं यस्य ४० ! प्रत्यक्ष प्रमाणवादिनि लोकायतिके यस्य मत प्रस्थापकोह सतिः । चा/ स्त्री. चारु-डीप । चारुत्वगुणवत्याम्, स्त्रियां ज्योत्स्नायाम्, दीप्तौ, कुवेर पत्न्या ञ्च । चाल पु० चन-रण । खनामख्याते ग्टहाच्छादने टणादौ । चाल नी स्त्री. चाल्यते शस्यादिरनया चल-णिच्–करण ल्य ट । खनामख्याते बड़च्छिद्र शस्यादिचालनसाधने पदार्थे । - चाष पु० चप-मक्षण णिच् अन् । स्वर्णचूड़ भोलाङ्ग खगे (नीलकण्ठ)। चास पु० चप्त-गिन --अच । नौ चा पहिणि च । नि चयने स्वादि० उम० वि० अनिट । चिनोति चितुते । अच पीत् ___ अचेष्ट चिकाय-चिकाय-चिचाय | चाययति चपयतीत्य के।। चि चयने या चु० पन्ने खा० उम० वि० अनिट, घटादि । चप For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy