________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ४५० ] चातुर्वर्ण्य न० चत्वारो ब्राह्मणादयोवर्णा एव खार्थे ध्यन । बाह्म__णादिषु चतुर्पु वर्ण "चातुर्वर्ण्य मया सृद"मिति गीता | भावे.
ष्यञ् । चतुर्वर्ण धर्मे । चान्द्र पु० चन्द्रोदेवताऽस्य, तखेदमिति या अम् । चन्द्रकान्तमणी,
त्रिशतिथयात्मके पौर्णमास्यन्ते अमान्त वा मासे च । चान्द्रायणब्रत न. चन्द्रलोके पु० । चन्द्रग प्रोक्तमण । व्याकरण
भ दे । तदधीत । पुनरण । चान्द्रव्याकरणाध्यायिनि लि. ।। चान्द्रमास पु० कर्म । 'ततृतिशता भवेन्मासश्चान्द्रस्तु तिथिभिसाधे"
त्य कलक्षण मासि । चान्द्रायण चान्द्रश्चन्द्रलोकोऽयतेऽनेम अय-ल्यूट णत्वम् । ब्रतमे दे । चान्द्री स्त्री० चन्द्रस्येयम् अण् । चन्द्रपन्यां ज्योत्स्नायाञ्च । तत्तु ल्य. शुभत्वात् श्वेतकण्टकार्थ्याम् ।
[राशौ च । चाप पु० चपस्य वंशभेदस्य विकारः अण् । धनुधि, मेघावधिके नवमे चापल न० चपलस्य भावः कर्म वा अण् । अविमृष्य कारितारूपे,
प्रयोजनं विनाऽपि पाण्यादेचालनरूपे या चपल कर्मणि “मात्स्यर्य - बेघरागादेवापलं त्वनवास्थिति" रित्य कलक्षणेऽनवस्थाने च । ष्यञ् । चापल्यमप्यत्र ।
[कृतव्यजने । चामर पु० न० चमरस्य विकारः तत् पुच्छनिर्मितत्वात् । चमरपुच्छचामापुष्प पु० चामरमिव पुष्पमस्य । क्रमुके, काशे, केतके, ग्राम्ने च । चामीकर न० चमी करे आकरमे दे भवः अण । ख धु स्त रे च । चामुण्डा स्त्रो० चम सेनां वियदादिसमहरूपां लाति अादत्त लाक
ट०, दुर्गायाम् “यस्माइण्डञ्च सुण्डञ्च ग्टहीत्वा त्वमुपागता चामुण्डति तत लोके ख्याता देवी"त्य क्त या चण्डमुण्डान.. यिनमां दुर्गायाम्। चाम्येय न० चम्पायां भवः ढक । चम्पके, नागकेशरे, स्वर्ण, किञ्जली
च । स्वार्थ का तिलके । चाय दर्शने भा० उम° सक० वेट । चायति ते अचायीत् अचानीत
अचाथि-मानास्त ।
For Private And Personal Use Only