SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ ४४ ] 2 शैलादयोऽयत्र | [ ब० । कपर्द के पु० । चराचर न० चर-अच् मि०1 जगति । समावः । जङ्गमेऽजङ्गमे एक अनुष्ठाने, सञ्चारे, व्रतकर्मी दौ चरित (त्र) द० चर-त (इल वा) । चेष्टिते, लीलादौ च । चरु ५० चर-उ | हव्यानं, होमार्थं पाच्याने, "नवस्त्रावितानन्तरूमपाकओदनश्चरुरिति याज्ञिकाः । चरुपाकपाले भाण्डे च । - चेत्-त । चर्च अध्ययने चुरा० उभ० सक० सेट । चर्चयति - ते चच- चर्चितः चर्चा | चर्च उक्तौ भक्त ने च तु० पर० स० मेट । चर्चति चचत् । चर्चरी स्वी० चर्च - -अरन् गौरा० ङीष् । गीतिभ दे, कुटिलकेशे, हर्ष क्रीड़ायाम्, साटोपवाक्य े, छन्दोभ दे च ! चर्चा स्त्री॰ अर्च-अ । विचारे, चिन्तायां, चन्दनादिना देहलेपने च ॥' चर्चित त्रि० चर्चा जातास्य इतच् । चन्दनादिना कृतगात्रानुलेपने । चर्ब गतौ भक्षणे च भ्वा० पर० सक० सेट । चर्बति व्यचर्वोत् । च मकार पु० चर्म तमयं पादुकादिकं करोति ल-बय् । (चाकार ) पादुकाकारे एवं चर्म ऊदादयोऽप्यव I Acharya Shri Kailassagarsuri Gyanmandir चमेखती स्त्री० [चम्मस्त्यस्याम् मतुप् निः । नदीभेदे | च मैदण्ड पु० चर्मणा कृतोदण्डः । कशायाम् (कोड़ा) । चश्न् न० चर-मनिन् । रक्तवरायां कत्तौ, इन्द्रियमदे येन स्पर्श - उपलभ्यते तस्मिन् ‘शरीरावरकं शस्त्रं धर्म इत्यभिधीयते” इत्युक्त (ढाल ) फलके च | चपादुका स्त्री० चर्मनिर्मिता पादुका । उपानह (जुता) | चप्रभेदिका स्त्री० प्रभिनत्ति प्रसिद्ध खुल ६ त० | चर्मवे धनेऽस्त्रभेदे । चमसेविका स्त्री० चर्मणा प्रतीयते सिव-खल | अग्नि मन्दीप - नार्थं चर्मणा प्रसव्यते भस्तानाम्नि यन्त्र े | चम्मिन् पु० धर्म-फलकमस्यास्ति ब्रीह्यादित्वादिनि । फलकास्ववति त्वग्रूपचति भूच े, भ्टङ्गरीट े, कदल्याञ्च ! For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy