________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ ४४ ]
2
शैलादयोऽयत्र |
[ ब० । कपर्द के पु० ।
चराचर न० चर-अच् मि०1 जगति । समावः । जङ्गमेऽजङ्गमे एक अनुष्ठाने, सञ्चारे, व्रतकर्मी दौ
चरित (त्र) द० चर-त (इल वा) । चेष्टिते, लीलादौ च ।
चरु ५० चर-उ | हव्यानं, होमार्थं पाच्याने, "नवस्त्रावितानन्तरूमपाकओदनश्चरुरिति याज्ञिकाः । चरुपाकपाले भाण्डे च । - चेत्-त ।
चर्च अध्ययने चुरा० उभ० सक० सेट
। चर्चयति - ते चच-
चर्चितः चर्चा |
चर्च उक्तौ भक्त ने च तु० पर० स० मेट । चर्चति चचत् । चर्चरी स्वी० चर्च - -अरन् गौरा० ङीष् । गीतिभ दे, कुटिलकेशे, हर्ष क्रीड़ायाम्, साटोपवाक्य े, छन्दोभ दे च !
चर्चा स्त्री॰ अर्च-अ । विचारे, चिन्तायां, चन्दनादिना देहलेपने च ॥' चर्चित त्रि० चर्चा जातास्य इतच् । चन्दनादिना कृतगात्रानुलेपने । चर्ब गतौ भक्षणे च भ्वा० पर० सक० सेट । चर्बति व्यचर्वोत् । च मकार पु० चर्म तमयं पादुकादिकं करोति ल-बय् । (चाकार ) पादुकाकारे एवं चर्म ऊदादयोऽप्यव I
Acharya Shri Kailassagarsuri Gyanmandir
चमेखती स्त्री० [चम्मस्त्यस्याम् मतुप् निः । नदीभेदे |
च मैदण्ड पु० चर्मणा कृतोदण्डः । कशायाम् (कोड़ा) ।
चश्न् न० चर-मनिन् । रक्तवरायां कत्तौ, इन्द्रियमदे येन स्पर्श - उपलभ्यते तस्मिन् ‘शरीरावरकं शस्त्रं धर्म इत्यभिधीयते” इत्युक्त (ढाल ) फलके च |
चपादुका स्त्री० चर्मनिर्मिता पादुका । उपानह (जुता) | चप्रभेदिका स्त्री० प्रभिनत्ति प्रसिद्ध खुल ६ त० | चर्मवे
धनेऽस्त्रभेदे ।
चमसेविका स्त्री० चर्मणा प्रतीयते सिव-खल | अग्नि मन्दीप - नार्थं चर्मणा प्रसव्यते भस्तानाम्नि यन्त्र े |
चम्मिन् पु० धर्म-फलकमस्यास्ति ब्रीह्यादित्वादिनि । फलकास्ववति त्वग्रूपचति भूच े, भ्टङ्गरीट े, कदल्याञ्च !
For Private And Personal Use Only