________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ 884 ]
चम्पा स्त्री० चपि काच् । नगरीभदे नदीभेदे तीर्थम दे क
भायाञ्च ।
~B
चम्पाधिप ५० ६० । क
।
चम्पावती स्वी० चम्पा + मतुप् मस्य व । कर्ण राजधान्यां नगर्य्याम् | चम्पू स्त्री० “गद्यपद्यमयी वाणी चम्पूरित्यभिधीयते” इत्युक्त काव्यभ दे । चम्ब गतौ भ० पर० सक० सेट चम्बति व्यचम्बीत् ।
S
चय गतौ
भ To ० सक० सेट । चयते व्यष्टि |
चय पु० चिच् । प्राकारमूले प्राकाराधारवेदिकायाम्, समूत्रे समाहृतौ । [पुष्पदेचादितो ग्रहण े च ।
चयन न०
इष्टकादीमामूर्द्धाधोनयनरूपे रचनाभे दे,
चर गतौ भ
चि-ल्युट् ।
भा० पर० सक० भेट | चरति अचारोत् ।
이
चर संशये चुरा० उभ० सक० सेट । चारयति - ते अचीच रत् त ।
•
चर पु० चर-अच् । खपरराष्ट्रवृत्तान्तज्ञानार्थं राजनियोगेन इतस्ततो ज्योतिषोक्तषु मेपकर्कट तु.
भ्रमणकर्त्तरि चारे प्रणिधौ, कपर्द के,
स्वातिपुनर्वसुवर्णादिविकरूपे नक्षत्रभ ेदे
लाभकरराशिषु च । मोमवारे च न० । चले जङ्गमे त्रिः ।
चरक पु० चर-कुन् स्वार्थे कन् वा । चारे राजदूते, पर्यटे भिच्छौ, वैद्यकशास्त्रकर्त्तरि मुनिभेदे तत् कृते तामके ग्रभ्थे च । देवाकर्णय सुश्श्रुतेन चरकस्योक्त ेन जानेऽखिलमिति नैषधम् ।
चरण पु० न० । चर-करण े
ल्युट् । पादे, वैद्वैकदेशे शाखारूपे ग्रन्थे, तदद्ध्ये तर जने, गोल च । भावे ल्युट् । गतौ, भक्षणं, याचारे, शीले च न० ।
चरणग्रन्थि पु० ६ ० | गुल्फो ।
चरणायुध पु० चरणाभ्यामायुध्यति आयुध-क । कुक्क ुटे |
चरणव्य ूह पु० चरणानां वेदशाखानां व्यूहो विशेषेणो हो निरूपण यत्र । व्यासकृते ग्रन्थभेदे ।
चरम वि० घर- श्रमच् । ग्रन्ते व्यवसाने, पश्चिमे च ।
चरमाचल पु० वरसः पश्चिमः व्यचलः कर्म० । कास्तावले ! वर
For Private And Personal Use Only