SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ 884 ] चम्पा स्त्री० चपि काच् । नगरीभदे नदीभेदे तीर्थम दे क भायाञ्च । ~B चम्पाधिप ५० ६० । क । चम्पावती स्वी० चम्पा + मतुप् मस्य व । कर्ण राजधान्यां नगर्य्याम् | चम्पू स्त्री० “गद्यपद्यमयी वाणी चम्पूरित्यभिधीयते” इत्युक्त काव्यभ दे । चम्ब गतौ भ० पर० सक० सेट चम्बति व्यचम्बीत् । S चय गतौ भ To ० सक० सेट । चयते व्यष्टि | चय पु० चिच् । प्राकारमूले प्राकाराधारवेदिकायाम्, समूत्रे समाहृतौ । [पुष्पदेचादितो ग्रहण े च । चयन न० इष्टकादीमामूर्द्धाधोनयनरूपे रचनाभे दे, चर गतौ भ चि-ल्युट् । भा० पर० सक० भेट | चरति अचारोत् । 이 चर संशये चुरा० उभ० सक० सेट । चारयति - ते अचीच रत् त । • चर पु० चर-अच् । खपरराष्ट्रवृत्तान्तज्ञानार्थं राजनियोगेन इतस्ततो ज्योतिषोक्तषु मेपकर्कट तु. भ्रमणकर्त्तरि चारे प्रणिधौ, कपर्द के, स्वातिपुनर्वसुवर्णादिविकरूपे नक्षत्रभ ेदे लाभकरराशिषु च । मोमवारे च न० । चले जङ्गमे त्रिः । चरक पु० चर-कुन् स्वार्थे कन् वा । चारे राजदूते, पर्यटे भिच्छौ, वैद्यकशास्त्रकर्त्तरि मुनिभेदे तत् कृते तामके ग्रभ्थे च । देवाकर्णय सुश्श्रुतेन चरकस्योक्त ेन जानेऽखिलमिति नैषधम् । चरण पु० न० । चर-करण े ल्युट् । पादे, वैद्वैकदेशे शाखारूपे ग्रन्थे, तदद्ध्ये तर जने, गोल च । भावे ल्युट् । गतौ, भक्षणं, याचारे, शीले च न० । चरणग्रन्थि पु० ६ ० | गुल्फो । चरणायुध पु० चरणाभ्यामायुध्यति आयुध-क । कुक्क ुटे | चरणव्य ूह पु० चरणानां वेदशाखानां व्यूहो विशेषेणो हो निरूपण यत्र । व्यासकृते ग्रन्थभेदे । चरम वि० घर- श्रमच् । ग्रन्ते व्यवसाने, पश्चिमे च । चरमाचल पु० वरसः पश्चिमः व्यचलः कर्म० । कास्तावले ! वर For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy