SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ४४८] च या स्त्री० चर-क्यम् । नियमापरित्यागे गुरूपदिष्ट बताउनुष्ठाने चर्व भज्ञे (दन्त वर्णने वा चरा० उभ० पक्षे भा० पर० । चर्व यति-ते चति अचचर्वत्-त प्रचीत् । चर्षणि पु. कष-अणि ४० प्रादेवस्वम् । जने “स चर्षणीनामुद. गादिति भागवतम् । चल गतौ भा०पर०सक सेट ज्वबादि०। चलति अचालीत् | चलः चाल । चल बिलासे तुपर० अक० सेट् । चलति अचालीत् । चल प्रेषण चुरा० उभ० मक० सेट । चालयति अचीचलत्-त । चल वि० चल-ज्वलादित्वात् वा अच् । तरले, चञ्चले कम्पयुक्त । भावे [ पत्रादयोऽप्यन । चलदल पु० चलानि चञ्चलानि दलान्यस्य । अश्वत्यक्ष' चल चला स्त्री० चल-अच् । लक्ष्म, सिहके च ।। चलाचल वि० चल-अच नि० । अत्यन्नचञ्चले | काके पु० । चवि स्त्रो० च-दूण पृ. । (च) च व्य । [लार्थ । चविका स्त्री० च क न ४० चव्ये (च दू) दूकन् प० । च विकमप्यचय न० चव्यते चर्व-यत् ८० । ( चर ) वृन', वचायां, कार्पासाञ्च चयजा स्त्री० च व्यमिव जायते जन-ड । गजपिप्पल्याम् | चत्र भने भा० उन पर० स० सेट् । च पति-त' अचाषीत् अच. धोन अचघिष्ट । चष बधे भा० पर० सक० मेट चषति अचाषीत्-अचषीत् । च पक पु• न० च ष-करण क न । मद्यपानपावे। कर्मणि छन । मधुनि, मद्यभेदे च न । चपाल पु० चष-यालन् । यज्ञीयपशुबन्धनार्थ काठे युपमध्ये देये बलयाकारे काष्ठमये खौहमये वा पदार्थे । चह प्रतारण भा० पर० स० सेट, चहति अचहीत् । चह प्रतारणे अद०चुरा०उभ सक० सेट् चहयति-त अचच इत् त । चह प्रतारणे चुरा० पर० सक० सेट, घटा० चहयति अची For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy