________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ४४५
विकले, दुर्विनीते च त्रि० लक्ष्मयां वियति, पुंशल्याम्, पिप्पल्या
विजयायां, मदिरायां, जिह्वायां, आर्थाभ दे च स्त्री० । चपेट पु० चप-धजथै क च पाय सान्त्वनाय इटति गच्छति दूट-क ।
विस्तताङ्ग लिके हस्ते प्रतले (चापड़) स्त्रीमपीष्यते । खण्डिको- . पाध्यायः शिष्याय चपेटां ददातीति भाष्यप्रयोगात् । खार्थे कन्
अनवार्थ । [चम्नोति अच मीत् । चमित्वा-चान्त्वा । चम भक्षण भा० स्वादि० च पर०मक सेट ।-चमति प्राचामति विचमति चमत्कार पु० च मदित्यव्यक्त क्रियते क-घञ् । लोकातीत वस्तु दृश्या
चित्तस्य प्रानन्दहेतौ प्रकाये विस्मये, अपामार्गले च। चमर ए० चम- अरच् । महिषाकृतौ मृगभेदे, यस्य पुच्छन चामराख्यं
व्यजन भवति, दैत्यभेदे च । जातौ स्त्रियां डीप चमरी । चमरव्यजने चामरे न० ।
[काञ्चनारे च । मरिक पु० चमरमिव पुष्पमस्त्यस्य ठन् । कोविदारजे रक्तचमस पु० न० च म-यमच । काष्ठजाते यज्ञिये पालभेदे, सोमरस
पानपात्रे च । पिष्टकभेदे लड्डु के च पु० । चमीकर पु० कृत स्वराभिधे खM योत्पत्तिस्थाने यद्योगात् स्वर्ण
चामीकरमित्य च्यते । चम् स्त्री. चम-ऊ | सेनामात्र (गजाः ७२८, रथा: ७२८ अश्वा:
२१८७, पदातयः ३६४५), एतत् संख्याम दान्विते सैन्यभ दे च । चारु एचम-अरच् । मृगभे दे, कोविदारयच च । चारु चमक चर्मणे ति माघः ।
[फलभ रे ० (चापाकला)। ' चम्पक पु० वपि-गतौ कन् । (चापा) इति मामके सचम दे कदलीचम्पकम ला स्त्री० ६त । स्वर्ण चम्पकैः निर्मितायां स्त्रीणां कण्ठा' ___ भरणे (चापाकला) दशाभरपादके पतिच्छन्दोभे दे च । चम्पकरमा स्त्री. चम्पक व रम्भा | वसं कदल्याम् । चम्पकोष पु० च प-अच् कर्म । पनसे तस्य हि कोषोभव्हाले ।
For Private And Personal Use Only