________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ४४४
चन्द्र वल्लो स्त्री०चन्द्र व वली सुधातल्यमधुनावित्वात् । माधवीलतायाम् चन्द्रव्रत न० चन्द्रस्य चन्द्रलोकप्राप्तये व्रतम् नियमः । चान्द्रायण
संजके व्रते। चन्द्रशाला स्त्री० चन्द्रः शालेवाधारो यस्याः । ज्योत्स्नायाम् ।
चन्द्र इवाहादिका शाला। प्रासादोपरिस्थे ग्टहे ( चिलेघर ) । खार्थ कन् तत्र ।
[पर्वतभेदे च । चन्द्रशेखर पु० चन्द्रः शेखर शिरोभूषण यख । शिवे पूर्वदेशस्थ चन्द्रसम्भव पु० सम्भवत्यखात् सम्भव : चन्द्रः सम्भवो यस्य । वुधे एवं
सोमसुतादयोऽप्यन | नर्मदायां, स्थलैलाया च स्त्री० । चन्द्रहास पु० चन्द्र व हासः प्रमाऽस्य चन्द्र हमति वा मितत्वात्
अण् वा | खङ्ग । रौप्ये न० गुडूच्या स्त्री० । चन्द्रा स्त्री० पदि-रक । एलायां, चन्द्रातपे च (चान्दोया) । चन्द्रातप पु० चन्द्रस्य यातो गमन तत: पाति पा-क । (चान्दोया)
विताने चन्द्र स्य बातप व किरणः। ज्योत्स्नायाम् । चन्द्रापोड़ पु० चन्द्र यापीड़: शिरोभूषण यस्य । शिवे, तारापी
इसते पभेदे च । चन्द्रिका स्त्री० चन्द्रः स्वायत्येन अस्त्यस्याः ठन् । ज्योत्स्नायां,
रसूललायाम्, कर्ण स्फोटायाम्. वयोदशाक्षरपादके छन्दोभेदे च । चन्द्रिकाद्राव पु० चन्द्रिकया प्रायोनिष्यन्दो यय । चन्द्रकान्तमणौ । चन्द्रिकापायिन् पु० चन्द्रिका पिवति पा-णिनि | चकोरपक्षिणि । चन्द्रष्टा स्त्री० चन्द्र इटो यखा: उत्पल लतायाम् उत्पलिन्याम् । चन्द्रोपल पु० चन्द्रप्रिय: उपलः । चन्द्रकान्तमपौ । चप चूगीकरण चु० उम० सक० सेट घटा० । चपति-ते अचीच
पत्-त । चिधातोरेव खार्थे णिजित्यन्ये । चप मान्वने भा०पर०सक ० सेट् । चपति बचापीत्-अच्च पीत् । चपन चप गतौ चु० उभ० सक० सेट् दूदित् । चम्पयति ते अच चम्पत त । चपल पु० चप-णिच् घञ् च पं सान्त्वन लाति ला-क । पारदे, मीने,
चोरनामगन्धद्रव्य, प्रस्तरभेदे, राजमाणे च । तरले, चञ्चले, क्षपिके
For Private And Personal Use Only