________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ४ ४३ ]
चन्दन पुष्य न० चन्दनस्य व पुष्यमस्य । लबङ्गे । चन्द्र पु० चदि-रक् । इन्द्रौ, मृगशिरानक्षत्र, कर्पूरे, काम्पिन्न,
होरके, जले, काम्य, सुन्दरे, कृष्णवर्ण मयूरचन्द्रके, शोणमुक्ता
फले च | योहादकद्रव्य वि० स्वर्ण, चुक्र च न । चन्द्रक पु० चन्द्र इत्र कायति के-क दूवार्थ कन् वा । मयूरस्य पक्षा
स्थिते चन्द्राहतौ पदार्थ, मत्सयमे दे ( चांदा ) शिगुवीज,
शुधमरिचे च। चन्द्रकला स्त्री॰ ६त । चन्द्र स्व घोड़ भागे, द्रविड़वाद्यभेदे च । चन्द्रकान्त पु० चन्द्रः कान्तोऽभीो यस्य । खनामख्याते मणिभेदे
तद्दर्श ने हि तस्य जलस्रावात् तत्कान्त त्वम् । करवे, श्रीखण्डचन्दने च न० | रालो, ज्योत्स्नायां, चन्द्रघोषायां, चन्द्रपन्याञ्च
स्त्री० । चन्द्रकान्ति म० चन्द्रस्य व कान्तिरस्य शुभत्वात् । रजते रूप्य, हत. चन्द्रस्य दीप्तौ ।
[मयूरे। चन्द्रकावत् पु० चन्द्रक+अस्त्यर्थे मतुप मस्य व: संज्ञायां पूर्वपददीर्घः । चन्द्रकिन् पु० चन्द्रक+अस्त्यर्थ इनि । मयूरे । चन्द्रकूट पु.० कामरूपस्थे पर्वतभेदे । चन्द्रगुप्त पु० प्रकृतनन्दस्य सुरानाम्नयां दास्यां जाते चाणक्य न योगा.
नन्द सपुत्र हत्वा कतराज्याभिषेके राजभेदे। चन्द्रपुष्यो स्त्री० चन्द्र इव शुभं पुष्पमस्याः । श्वेतकण्टकार्थ्यांम् । चन्द्रबाला स्त्री० चन्द्रस्य कर्पूरस्य बालेव तुल्यगन्धित्वात् । स्थूलैला
__ यान् । अत्यन्तवमध्य इत्यन्य। चन्द्रभागा स्त्री० काश्मीरदेशस्थ नदीभेदे । चन्द्रमण्डल न० ६ त । चन्द्रस्य मण्डलाकारे विश्व । चन्द्रमस् पु० चन्द्रमालाद मिमीतेमि अभिमादेशः चन्द्र कर्पर माति
वलयति मा-असि वा । चन्द्रे । चन्द्रमौलि पु० चन्द्रो मोलौ यस्य । चन्द्रशेखरे शिवे । चन्द्रबल री स्त्री० ६ त० । मोमलतायाम् ।
For Private And Personal Use Only