SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir '३८ स्थिति रुचिता तस्य वाय्वादौ सत्चप्रसङ्ग अतिव्याप्तिः । यथा वा धू से वापकता न त् जले, तस्या जले प्रसक्तौ अतिव्याप्तिः । अतिशक्ति स्त्री०. अतिशयिता शक्तिः कर्म साधनहामीम देहज बलम् वा प्रा० स० । अनिशयिते सामर्यो, अधिकवीर्य च । अतिक्रान्त : शक्तिम् अत्या०स०। सामर्थ्यातिक्रमकारके त्रि! अतिशयिता शक्तिर्यस्य प्रा० ब० | अतिशयब लवति ति• छतिक्रमे .. ऽव्ययी० । शतप्रतिक्रसे अव्य० । अतिशकरी स्त्री० अतिक्रान्ता शक्करीम् चतुर्दशाक्षरपादिकां यत्तिम् अत्या०स० । पञ्चदशाक्षरपादक छन्दोभेदे । अतिशय पु० अति-शीङ्-अच । प्राधिको, अतिरेके, च अति क्रान्तः शयं हस्त अत्या० स० । हस्तातिक्रमकारके नि । अतिशयित पु० अति+शी-क्त । अधिके, अतिक्रान्ते च | अतिशयोक्ति स्त्री. अतिशयेन उक्तिभिर्देश: बच्च-तिन् । अल कारशास्त्र प्रसिद्ध अर्थालङ्कारभेदे । मा० १० परि० । अतिशायन न० अति+शी-ल्युट् । अयिशायने “दूछन्” पा सूत्वनिर्देशात् नि०दीर्घः । प्राधिक्य,प्रकर्ष च । तद्विशिष्ट लि. अतिशीत न० अतिशयितं शीतम् प्रा० स० । अत्यन्त शीतल मार्श । अतिशोभन वि० अतिन-शुभ-ल्य, । अत्यन्त शोभान्विते, बेठे च । अति सन्धया स्त्री० अत्यासना सन्ध्या प्रा०स०। पूर्व दिवसीय रातिशेध.. दण्डादिसूर्योदयपर्यन्त:, सव्स्तात् पूर्वोत्तरदण्डात्मकच काल सन्धया तस्याः प्रासचे काले । अतिसर्ग पु० अति+सृज-घज । दाने, कामचारानुज्ञायां यथेच्छ क्रियतामित्याद्यमिलापरू पायाञ्च । सर्ग सृष्टिमतिक्रान्तरि ति। अतिसज्जन न० अति+सृज-ल्य ट । दाने, बधे, विप्रलम्भे च । अतिशयम अन्य अत्यावन्न सायम् प्रा०२० । सूर्यास्तकाल : सा यम् तस्यासन्न काले | अति ती) सार पु० अतिशयेन सारयति रेचयति अत+ह-णि यन् । बद्रवोम तलनिःसारके उदाम रोगे । अतेीर्घतापि वा । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy