SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [४४३ चतुष्पत्री स्त्री. चत्वारि चत्वारि प्रत्य कपत्रे पाण्यस्थाः डीम् । चतुष्यथ पु० चत्वारः पन्थान: ब्रह्मचर्यादयः श्रापमा यस्य अच् ____समा० । ब्राह्मण । चतुर्णा पथां समाहारः अच् । (चौमाथा) - चतुर्मुखे पथि | चतुष्पद पु० चत्वारि पदानि चरणा यस्य | गवादौ पशौ । ज्योति पोत करणभेदे, मेषष्टषसिंहधतुरन्याई मकरपूर्वाई रूपराशिभेदे - च | पादशब्दस्य पानावे चतुष्पादप्यत्र । चतुष्पदी स्त्री० चत्वारः पादा अस्याः पादस्य पाद्भावे डीपि पद्भावः । चतुश्चरणात्मके पद्य । छ द्राम्लिकायाम् । चतुष्पर्णी स्त्री० चत्वारि चत्वारि प्रतिपर्स पर्णा न्यस्याः । (आमरुल) चतुस्त्रिशत वि. चतुरधिका त्रिशत् । चतुरधिकायां त्रिशति (चौतिश) तत्संख्याते च चतुश्च त्वारिंशदादयोऽप्य वम् । चत्वर न. चत-वरच् । स्थाण्डले, यागार्थ संस्कृतभूमौ, अङ्गने च (उठान)। [ (चलिश) संख्याभे दे तत्संख्याते च । चत्वारिंशत् स्त्री० चत्वारि दशतः परिमाणमस्स नि । चत्व,ल पु० चत-वालच् । होमकुण्ड, दर्भ च । चद याचने भ्वा० उभ० विक० सेट् । चदति-ते अचदीत् । चद आहाते दीप्तौ च भ्वा०पर अक० सेट् पदित् चन्दति अचन्दीत् । चन हिंमायां श्रद्धाप्रतिघाते च भ्वा० पर०तक० सेट् घटा० चनति । __ अचानीत्-अचनीत् । चमयति । [चानयति । चन शन्दे तुदा० पर० प्र० सेट,। चनति । अचानीत्-अचनीत् । चन अव्य०चन-शब्द-अच । असाकल्य यथा किञ्चन | अप्यर्थे च । चन्च गतौ भ्वा० पर० सक० सेट । चञ्चति अचञ्चीत् “चञ्चगज___ भ्रमितेति वेणी०। [योपधिमे दे च । चदन चदि-णिच् -ल्यु । मलयजाते गन्धमारे, रक्तचन्दने, वानरभेटे, चन्दनंधेनु स्त्री० चन्दनेनाङ्किता धेनुः । “पति पुत्रवती नारी नियते भर्तु रपतः | चन्दनेनाङ्किता धेनुस्तस्याः खर्गाय दीयते इति ... सत्य कायां चन्दनाङ्कितायां देयधे न्वाम् । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy