________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ४३८ । चटु पु० चट-कु । प्रियवाक्ये, अतिनामासनमे दे, उदरे च ।
लीवत्वमपीत्यन्ये । चटुल नि० चट-उलच । चञ्चले, चपले । विद्युति स्त्री०। . चड कोपे भा० अात्म० अक० सेट इदित् । चण्डते अचण्डिष्ट । चड कोपे चुरा० उभ० अक० सेट् दूदित् । चण्ड्ययि ते. अचा __ चण्डत् त ।
[चाणयति । चण शाई भा० पर० सक० सेट । चप्रति अचाणीत्-अचणीत् । चण गतौ हिंसे च भा० पर० स० सेट वा घटा० । चणति अचा
गीत् अचणीत् । चणयति-चाणयति । चण दाने मा० पर० अक० सेट घटा० । चणति अचणीत्-ऋचा-- पीत् । चरणयति ।
[गोलापत्य चाणक्यः । चणक पु० चण-दाने कन् । शखमे दे (बुट) (छोला) सुमिभ दे च यस्य चण्ड पु० चडि-कोपे-अण । तिन्तिडीक्षे, यमदूते, दैत्यभेदे च ।
तीक्षण न । तीक्षातावति कोपने च त्रि. | स्त्रियां डीष ।
चण्डी । “मल्लिकामुकुले चण्डी”त्यु ङ्गटः । चण्डा पु० चडि-अच् टाप् । चोरनामगन्धद्रव्य, शङ्खपुष्पयाम्
लिङ्गिनीलतायां, कपिकच्छ, अाखुपण्यां, श्वेतटूर्वायां,
पद्मावती नद्याञ्च । चण्डांशु पु० चण्डास्तीवा अंशयो यस्य । सूर्य । चण्डात पु० चण्डमतति अत-अच् । करवीरे । चण्डातक पु० न० चण्डां कोपनामतति अत-खुल् । वरस्त्रीणा मद्दौरुपर्यन्ते वस्त्रे ।
[ब्राह्मण्यामुत्पादिते सङ्कीर्णवणे" चण्डाल पु० चलि-अालच् । स्वनामख्याते जातिभेदे, स्ट्रेण चण्डि मन् पु० चण्डस्य भावः इमनिच् । उग्रत्व । चण्डो स्त्री० चडि ---अच् वह्वादित्वात् डीप कोपवत्या, दुर्गायां तन्मा.
हात्म्य युक्रत्वात् सप्तशतीनामके स्तोत्र च “चण्याः शतात्ति
पाठादिति स्टतिः । चण्डीकुसुम पु० चण्डीप्रियं कुसुमं यस्य । रक्तकरवीरको ।
For Private And Personal Use Only