________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ४३८]
चक्षुःश्रवस् पु० चक्षुषा शृणोति शु-असुन चतुरेव नः कर्णो यस्य
वा | सपै । चक्षुष्य पु० चक्षषे हितः यत् । केतके, पुण्डरीकटो, गोभाञ्जने,
रसाञ्जने च | सौवीराजने, स्थलपद्म, खर्परीतस्ये च न० । प्रियदर्शने, चक्षु हिते च त्रि. | कुलस्थि कायां, सुभगायाम, अज
शृङ्गयाम, वनकुल स्थिकायाञ्च स्त्री० । चक्षुस् न० चक्ष-उसि शिच्च तेन न ख्यादेशः । लोचने । चव घातने खादि० पर० सक० सेट् । चन्नोति अचधीत् अचाधीत् । चकर पु० मौ० चकि उरच । रथे, न च । यानमाले न० । चङ्कमण न० क्रम-यङ्-ल्युट । पुनः पुन_मणे, अतिगयन्त्रमणे,
इतस्ततो भ्रमण, कुटिलभ्रमण च । चचरी स्त्री० चन्च-गती घज तं लाति ला-क रस्य लः चञ्च+अ
स्त्यर्थ र वा गौरा. ङीष । भ्रमयां, तिन्तिडीक्षच । चञ्चरीक पु० चर-ईकन् पर्फरीकादित्वात् नि० । भ्रमरे । चञ्चल पु० चन्च-अलच चञ्चं गति वा लाति ला-क वा । कामुके,
वायौ च । चपले, अस्थिरे च त्रि० । विद्युति, लक्ष्मयाञ्च स्वी० । चचा स्त्री० चन्च-अच् । नलनिर्मि ते कट दे ( चाच ) चञ्चेवेति ___इबार्थे कन् “लुन मनुष्य” इति तस्य लुप् । तृणमयपुरुषे । चञ्च पु० चन् च-उ । एरण्डके, रक्त रण्डे, नाडीचशाके च । पक्षि___णामोठे (ठोट) । अत्र वा उ इन्य के । चञ्चुः । चञ्चमूचि पु० स्त्री० चञ्चुः सूचिरिख यस्य । कारण्डवपक्षिणि स्त्री
त्वपक्ष वा डीप । अवैव । चट भेटे भ्वा० पर० स० सेट । चटति अचटीत्-अ चाटीत् । चट बधे भेदे च चु० उम० सक० सेट । चाट यति ते अवीवटत्-त । चटक ५० चटति भिनत्ति धान्यादिकम् कुन् । कल पिके (चद) स्वाथ
कान् चटककोऽध्यत्र । जातौ स्लियामजादित्वात् टाप् न तु डीम् ।
वान् स्टकिका। चट काशिरम पु . चटकायाः शिर इव । पिप्पलीमूले ।
For Private And Personal Use Only