________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ४४० ]
चित याचने भा० उ० विक० मेट् । चतति-त अचतीत् अचतिष्ट । चतुःपत्री स्त्रो० च त्वारि चत्वारि पत्राण्यस्याः । छुद्रपाषाणभे दे । चतुःपर्णी स्त्री० चत्वारि चत्वारि प्रतिपर्ण पर्णान्यस्याः । क्षुद्राम्नि का
याम् (आमरुल्) । चतुःफला स्त्री० चतुर्धा विभक्त फलमस्याः । नागवलायाम् । चतु:शाला न० चतस्रः अन्योन्याभिमुख्यः शाला यत्व । अन्यो
न्याभिमुखग्टहचतुष्कयुतभबने, “एक ग्रामे चतुः शाले, दुर्भिले
इति ज्योतिषम् । चतुःसम न० चत्वारि ममानि यल | "लवङ्ग जीरकं पथ्या यमानी
च चतुःसममित्य तो लवङ्गादितुल्य चतुर्द्रव्यात्वा के अौषधे, कसा रिकाया हौ भागौ चत्वार चन्दनस्य त । कुङ्कमस्य त्रयश्चैव शशिनश्च चतुःसम मित्यु को घु, मिलितेशु तत्सत् परिमाणान्वितकस्त रीचन्दन
कुङ्कुम कर्पूरेष च | वा सत्व चतुःसममप्यु भयत्र । चतुर त्रि० ब०३० चत-उरुन् । चतुःसख्यायाम, चतु:संख्यान्विते च । स्त्रियां चतस्त्र ।
[नेलगोचरे च त्रि० । चतुर पु० चत-उरच् । हस्तिशालायाम् । कार्य कुशले, दह चतुरङ्ग न. चत्वारि अङ्गानि यस्य । हस्त्य श्वरथ पटा तिरूपाङ्गचतु
ष्टययुत सैन्ये | रक्त हरितपीतश्यामलरूपाणि चत्वारि बलरूपाणि
क्रीड़ासाधनान्यङ्गान्यस्य । (चतराजी क्रीड़ाम दे । चतुरङ्गला स्त्री० चतस्रोऽङ्ग ल्यः प्रमाणमस्य पर्वणः अच्ममा ।
प्रारमधे (सोन्दाल) चतुरश्र त्रि० चतस्रः अत्रयः कोणाः यस्य सुतप्रातेत्यादि नि।
चतुष्कोण, ज्योतिप्रोक्लयोः लग्नाइवर्थाष्टमस्थानयोश्च । दन्त्य गर्म चतुरस्त्रमित्य न्य।
[Mखादयोऽप्यन । चतुसनन पु० चत्वारि अाननामि यस्य । ब्रह्मणि एवं चतु चतुर्थ लि. चतुणां पूरणः । येन चतुः संख्या पूर्य्यत तादृशे तुरीये । चतुर्थांश पु० चतुर्थोऽ'शः । चतुर्भागकभागे पादे, “चतुर्थीश हराः
सुता” इति स्तुतिः ।
For Private And Personal Use Only