SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ४३७ भेदिनी स्त्रो० चक्रौ भिनत्ति परस्पर वियोजयति भिद-णिनि । रात्रौ तत्र हि तयो वियोगः लोकप्रसिद्धः । चक्रनम पु० चक्रमिव भ्रमति अच् । कुन्दाख्य शिल्पिना यन्त्रभेदे । चकमई पु० चक्रं चक्राकार दरोग' मृगाति मृद-अण । (दादम र्दन) जुनु पभेदे । एव ल । चक्रमर्दकोऽप्यत्र । चकला स्त्री० चक्रं रोगभेद लाति ला-क | उच्चटायाम् मुस्ताभेदे । चक्र अतिन् - ० चक्रे भ मण्डले, वर्ति हुँ, चक्र सैन्य चक्र वा सर्वभूमौ वर्तयितुं शोलमस्य वृत-णिच् वा णिनि । समुद्रपर्यन्त क्षितेरधीश्वरे, वास्त कगाके च । चक्रपत् वर्तिनि त्रि. । जतुकार्या जटामांस्याम् अलक के च स्वी० डीप । सवाक पु० चक्र शब्द न उच्यते वच-परिमापण कर्मणि घञ् । स्वनामख्याते खगे। मण्डले न० । चकवाड (न) पु० च कमिा याड़ते वेष्यति अच् । लोकालोकपर्वते । सहि रही “टोरपि पुननिश्चकटविरुदाहते”ति स्मृत्य क दिन दे ( सुदेर सुद)। [मण्डलाकारे सैन्य स्थापने । चाय ह पु. चक्र मत्र व्य हः सैन्य स्थितिरचना विशेषः । युद्धाय चका स्त्री० चक-टप्सौ रक् । नागरमुस्तायां, कर्कटङ्गयाञ्च । चाङ्ग पु० चक्रस्य ङ्गम ई चक्रमवाङ्ग यस्य । हंसे । चक्रमङ्गमस्य । रथ । मञ्जिष्ठायाञ्च । चक्राङ्गा स्वी० चक्रे टप्तिकरमङ्गमस्या: । कटुरोहिण्यां, हिलमोचिकायां, दकिन् पु० चक्र अस्वयं दूनि । विष्णौ, सर्प, चक्रवाके, कुम्भकारे, सूचके, तेलि कमे दे चक्रपति नि, चक्रमद्दे ब्याल नखे, खरे, ग्रामजालि के च । चक्रवति वि० [गर्दभे, टप दे च । च मौवत ए० चक्रवत् वमणमस्यास्ति मतुप मस्य व: नि० अत ईत्त्वम् । चच कयने त्यागे च अदा० यात्म - सक० मेट । च । अस्थत ___ अख्यत भाष्यम ते अशासीत् अक शास्त। त्यागे तु समच चिट | सवण न० च -ल्य न ख्यादेशः । मद्यपानरोचके अदंशे (चाकन.) For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy