SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । ४३६ ] नैषधम् अस्त्रमे दे,। पुटभेदे, जलावत, पामजाले, तगरपुष्प', व्य हभेदे, तन्त्रोकेषु मूलाधारादिष स्थितेष घट्स पद्मघु, देवा- . र्चनयन्त्र घु, "श्रीचक्रमेसदुदितमि"ति तन्त्रम् । मन्त्रदीक्षोपयोगिषु, अकडमा दिष, वीरादिचक्रेषु, “प्रवृत्त भैरवीचक्र सर्वे वर्णा विजोत्तमा” इति तन्त्रम् अलङ्कारोतो काव्यबन्धविशषे च नः । अर्चादित्वात् विलिङ्गत्वेऽपि लाभ देनेवास्य लिङ्गनियमः । चक्रक पु० चक्रमिव कायति के-क । खापेक्षा मे च्यपे क्षित्वनिबन्धनेऽनि ___टप्रसङ्गरूपे तकमे दे। चक्रकारक न. नखाशक्विन चक्रवत् वेटन करोति क-एव ल ६ त० । व्याघनखाख्ये गन्धद्रव्य । चक्रकुल्या स्त्री. चक्रस्य तववेष्टनाकारस्य कुल्येवाधारः । (चाकुलिया) पृश्निपाम् । (दादमर्दन)। चक्रगज पु० चक्रे चक्राकारे दगुरोगे गजब मई कत्वात् । चक्रमह । चक्रगुच्छ पु० चक्रमिव वेदनाकारो गुच्छ:स्तवको यस्य । अशोकरक्ष। चक्रधर सु० चक्रमस्लभेद फणमण्डल वा धारयति -अच । विष्णौ, सर्प च । चक्रधारा स्त्री० चक्रस्य धारापम् । चक्राने यदंशेऽस्य तीज्ञाता सा चाने एवेत्यग्रमेव धारा। गन्धद्रव्ये चक्रनख पु० चक्राकारो नखडूब चुनादि० न णत्वम् । व्याघनखाख्ये । चक्रपद्माट पु० पद्म पद्मवममटति अण् । पद्माटोगजवक्र चक्राकारे दगुरोगे पद्माटः गजइव मई कत्वात् । चक्रमर्दे वृक्षे (दादमर्दन) । चक्रपणी स्त्री चक्रमित्र पMमस्थाः डीम् । (चाकुलिया) टग्निपण्याम् । चक्रपाणि पु० चक्र प्रहरण पाणौ यस्य । विष्णौ । चक्रपाद पु. चक्र पाद इय गतिसाधनत्वात् यस । रशे चक्रमित्र - यादोऽस्य । हस्तिनि । चक्रपुष्करिणी स्त्री० हरिचक्रेण निखाता पुष्करिणी | काशीनीयस्थ मणिकर्णिकास्थे चक्रतीर्थे । योगः । 'नकबन्ध पु० चक्रयोः मेलकत्वात् बन्धुरिव । सूर्य दिवाहि तयो For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy